Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 1681-1690 of 5917
Download CSV
  • Explicit of MS Pune BORI 144-1883-84

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 144-1883-84
    Work:
    Bhagavadbhaktiratnāvalī
    Extract text:

    Ends fol. 73a

    yathā vīciḥ taraṅgādir na cāsti na a nāsti ca

    tathā idaṃ jagat brahmaṇi astu ca nāsti 3

  • Explicit of MS Pune BORI 146-1883-84

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 146-1883-84
    Work:
    Vedāntasiddhāntabheda
    Extract text:

    Ends fol. 23(a?)

    yathā bahujanasamākule pradeśe kasyacic chirasi patann aśanir itarānapyayapasārayati / yathā vā sannipātaharam auṣadham ekaṃ doṣaṃ nivarttayadgaṇanīya mittha śālaṃ tridhaivaṃ mathuśīlam āhuḥ // lagneśakāryādhipayo 'rthathaiṣvayo

  • Explicit of MS Pune BORI 147-1883-84

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 147-1883-84
    Work:
    Śrīkhaṇḍīvedāntasāra
    Extract text:

    Ends- 11b.

    pravṛttir bahudhā loke nivṛttir naiva dṛśyate /

    nivṛttiś ca svayaṃ brahma na paśyati parātmani // 41 //

  • Explicit of MS Pune BORI 149-1883-84

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 149-1883-84
    Work:
    Sarvopaniṣatsāra
    Extract text:

    Ends fol. 7a

    avicāryamānāsatī vicāryamāṇānāsatī svayaṃ avikāraṇī vikārahetubhūtvā lakṣaṇasūnyā somāpā ity ucyate //

  • Explicit of MS Pune BORI 15-1907-15

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 15-1907-15
    Work:
    Vākyasudhā
    Extract text:

    Text:

    rūpaṃ dṛśyaṃ locanaṃ dṛk etc.

    Comm.:

    tāvad bhagavān śaṅkarācāryaḥ avidyāviṣadharamuṣita etc. as in No. 835

  • Explicit of MS Pune BORI 15-1907-15

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 15-1907-15
    Work:
    Vākyasudhā
    Extract text:

    Ends fol. 1b

    Text: prātibhāsika jīvasya etc. as in No. 835

    Comm.:

    yat tu vākyasudhāṃ etc. upto vākyasudhānāma prakaraṇaṃ

    as in No. 835 followed by śubhaṃ bhavatu / and two stray verses.

  • Explicit of MS Pune BORI 154-1883-84

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 154-1883-84
    Work:
    Yatīndramatadīpikā
    Extract text:

    Ends fol. 36b

    iti dvividhavicitraṃ mānameyaprakāśam

    ghanaguruvaradāsenoktam ādāya śāstrāt /

    yatipatimattadīpaṃ vedavedāntasāram

    sa bhavati matimān yaḥ satkarākṣaikalakṣyaḥ //

    iti śrīvādhūlakulatilakaśrīmanmahācāryasya prathamadāsena śrīmadvekaragirināthapadakamalasevāparāyaṇasvāmipuṣkareṇa govindācāryasūnunā śrīnivāsena ciraviracitāyāṃ yatīndramatadīpikāyām adravyaparicchedo nāma daśamosta-vatāra jānakīnāthapadābjamadhupānāṃ mude rava śrīrāmeti sudhādeśya ātmārāmasya sarvadā

  • Explicit of MS Pune BORI 155-1883-84

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 155-1883-84
    Work:
    Untitled
    Extract text:

    Ends.- fol. 25b.

    iti bhīṣmaparvavacanaṃ tadapi caturṇām api varṇānāṃ pañcarātroktadharmānuṣṭhānādhikāramātraprāpakaṃ na tu pañcarātrādhyayanaprāpakaṃ śrīvārāhavacanaṃ ca traivarṇikānāṃ pañcarātrādhyayananiṣedhaparam iti na virodhaḥ / yasya ca bhagavacchāstrasya sarvapurāṇa........

  • Explicit of MS Pune BORI 157-1883-84

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 157-1883-84
    Work:
    Bhāgavataṭippaṇī
    Extract text:

    Ends fol. 36b

    ekatvena pṛthakvena bahudhā viśvato mukham iti gītāyāṃ bhedābhedābhyām upāsanānirūpāṇād bhagavadjñānam eva sādhanaṃ bhajanārthaṃ paraṃ tu sākṣāt kāro 'pekṣaṇīya iti tadarthapremāpekṣaṇīyam ity arthaḥ //

  • Explicit of MS Pune BORI 158-1887-91

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 158-1887-91
    Work:
    Brahmajñānopadeśa
    Extract text:

    Ends fol. 6b

    etat brahmajñānaṃ tvayā sampratyapṛṣṭam api te kathitaṃ yaddharoś ceṣṭāṃ lālāṃ ātmā tvaṃ pṛṣṭavān māṃ pūrvam apṛcchaḥ tām tu pūrvam evāvocam iti śeṣaḥ śiṣyasya tasya pūrṇatvajñāpanāya pṛcchati kim iti 14 iti sāretyādi //

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 168
  • 169
  • 170
  • 171
  • …
  • 592 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...