Ends fol. 73a
yathā vīciḥ taraṅgādir na cāsti na a nāsti ca
tathā idaṃ jagat brahmaṇi astu ca nāsti 3
Ends fol. 73a
yathā vīciḥ taraṅgādir na cāsti na a nāsti ca
tathā idaṃ jagat brahmaṇi astu ca nāsti 3
Ends fol. 23(a?)
yathā bahujanasamākule pradeśe kasyacic chirasi patann aśanir itarānapyayapasārayati / yathā vā sannipātaharam auṣadham ekaṃ doṣaṃ nivarttayadgaṇanīya mittha śālaṃ tridhaivaṃ mathuśīlam āhuḥ // lagneśakāryādhipayo 'rthathaiṣvayo
Ends- 11b.
pravṛttir bahudhā loke nivṛttir naiva dṛśyate /
nivṛttiś ca svayaṃ brahma na paśyati parātmani // 41 //
Ends fol. 7a
avicāryamānāsatī vicāryamāṇānāsatī svayaṃ avikāraṇī vikārahetubhūtvā lakṣaṇasūnyā somāpā ity ucyate //
Text:
rūpaṃ dṛśyaṃ locanaṃ dṛk etc.
Comm.:
tāvad bhagavān śaṅkarācāryaḥ avidyāviṣadharamuṣita etc. as in No. 835
Ends fol. 1b
Text: prātibhāsika jīvasya etc. as in No. 835
Comm.:
yat tu vākyasudhāṃ etc. upto vākyasudhānāma prakaraṇaṃ
as in No. 835 followed by śubhaṃ bhavatu / and two stray verses.
Ends fol. 36b
iti dvividhavicitraṃ mānameyaprakāśam
ghanaguruvaradāsenoktam ādāya śāstrāt /
yatipatimattadīpaṃ vedavedāntasāram
sa bhavati matimān yaḥ satkarākṣaikalakṣyaḥ //
iti śrīvādhūlakulatilakaśrīmanmahācāryasya prathamadāsena śrīmadvekaragirināthapadakamalasevāparāyaṇasvāmipuṣkareṇa govindācāryasūnunā śrīnivāsena ciraviracitāyāṃ yatīndramatadīpikāyām adravyaparicchedo nāma daśamosta-vatāra jānakīnāthapadābjamadhupānāṃ mude rava śrīrāmeti sudhādeśya ātmārāmasya sarvadā
Ends.- fol. 25b.
iti bhīṣmaparvavacanaṃ tadapi caturṇām api varṇānāṃ pañcarātroktadharmānuṣṭhānādhikāramātraprāpakaṃ na tu pañcarātrādhyayanaprāpakaṃ śrīvārāhavacanaṃ ca traivarṇikānāṃ pañcarātrādhyayananiṣedhaparam iti na virodhaḥ / yasya ca bhagavacchāstrasya sarvapurāṇa........
Ends fol. 36b
ekatvena pṛthakvena bahudhā viśvato mukham iti gītāyāṃ bhedābhedābhyām upāsanānirūpāṇād bhagavadjñānam eva sādhanaṃ bhajanārthaṃ paraṃ tu sākṣāt kāro 'pekṣaṇīya iti tadarthapremāpekṣaṇīyam ity arthaḥ //
Ends fol. 6b
etat brahmajñānaṃ tvayā sampratyapṛṣṭam api te kathitaṃ yaddharoś ceṣṭāṃ lālāṃ ātmā tvaṃ pṛṣṭavān māṃ pūrvam apṛcchaḥ tām tu pūrvam evāvocam iti śeṣaḥ śiṣyasya tasya pūrṇatvajñāpanāya pṛcchati kim iti 14 iti sāretyādi //