fol. 11b
svalpāpi rucir eva syād bhaktitatvāvabodhikā /
yuktis tu kevalā naiva yad asyā apratiṣṭhatā //34//
tathā prācīnair apy uktaṃ //
yatnena pādito 'py arthaḥ kuśalair anumātṛbhiḥ /
fol. 11b
svalpāpi rucir eva syād bhaktitatvāvabodhikā /
yuktis tu kevalā naiva yad asyā apratiṣṭhatā //34//
tathā prācīnair apy uktaṃ //
yatnena pādito 'py arthaḥ kuśalair anumātṛbhiḥ /
Ends fol. 78b
ity eṣā bahūyatnataḥ kṛtavatā śrībhaktiratnāvalī
tatprītyaiva tathaiva samprakaṭitā tatkāntimālā mayā /
atra śrīdharasattamoktilikhite nyūnādhikaṃ yann abhūt
tatkṣantuṃ sudhiyo 'rhayasvaracanā lubdhasya me cālanam /14/
Ends. fol. 26b
vāyupurāṇe /
śuṣkaṃ paryuṣitaṃ vāpi nītaṃ vā dūradeśataḥ /
durjanenāpi saṃspṛṣṭaṃ sarvathaivāghanāśanam //
Ends fol. 79a
mahāyajña saraprāṇa etc. upto kāntimālayā // in no. 673
Ends fol. 13b
iti śrīkṛṣṇaarjunasaṃvāde bhaktimāhātmaivairāga upāsano nāma gī...
Ends fol. 193b
tato āmarddakīṃ gacchet sarvopaskārasaṃyutām /
tasyādhau jalajaṃ kumbhaṃ sthāpayen mantrasaṃyutam //
pañcaratnasamopetam
Ends fol. 56b
mahāyajñaśaraprāṇaśaśāṅkaguṇiteṃśake
phālgune śuklapakṣasya dvitīyāyāṃ sumaṅgale //15//
vārāṇasyām maheśasya sannidhau harimandire /
bhaktiratnāvalī siddhā saṃhitā kāntimālayā //16//
Ends
Text: fol. 99a
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurddharaḥ /
tatra śrīr vijayo bhūtir dhruvā nītir matir mama //78//
fol. 99a
Comm:
dehānte devaparaṃ brahmatārakaṃ vyācaṣṭe yam evaiṣa bruṇute tena labhyatetyādi śrutiḥ / smṛtipurāṇavacanāny eva sati samañjasāni bhavati / tasmād bhagavadbhaktir eva mokṣahetur iti siddham //
tenaiva dattayā bhaktyā tadgītāvivṛttiḥ kṛtāḥ /
sa eva paramānandas tayā prīṇātu mādhavaḥ //
śrīparamānandābjarajaḥ śrīdhariṇādhunā /
śrīdharasvāmiyatinā kṛtā gītā subodhinī //
svaprāgalbhyavalādviloḍya bhagavadgītātadantargatam /
tat yaṃ prepsur upaiti kiṃ gurūkṛpā pīyūṣavṛṣṭīṃ vinā //
aṃbusvāñjalinā nirasya jaladher ārditsurantarmaṇī /
nāvartteṣu na kiṃ nimajjati janaḥ satkarṇadhāraṃ vinā //2//
Ends
paramārthamārgam enaṃ hṛdyasyāprāpya yogam api nāma /
suralokabhogabhāgī muditamanā modate suciram //99//
viṣayeṣu sārvabhaumaḥ sarvajanaiḥ pūjyate yathā rājā /
bhuvaneṣu sarvadevair yogabhraṣṭas tathā pūjyaḥ //100//
yugmam / mahatā kālena punar mānuṣyaṃ prāpya yogam abhyasya /
prāpnoti divyam amṛtaṃ yasmād āvartate na punaḥ //101//
tasmāt sanmārge 'smin nirato yaḥ kaścid eti sa śivatvam /
iti matvā paramārthe yathā tathāpi prayatanīyam //102//
idam abhinavaguptoditasaṃkṣepaṃ dhyāyataḥ paraṃ brahma /
acirād eva śivatvaṃ nijahṛdayāveśam abhyeti //104//
āryāśatena tadidaṃ saṃkṣiptaṃ śāstrāsāram atigūḍham /
abhinavaguptena mayā śivacaraṇasmaraṇadīptena //105// iti śivam //