Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 1691-1700 of 5917
Download CSV
  • Explicit of MS Pune BORI 159-1883-84

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 159-1883-84
    Work:
    Durgamasaṅgamanī on Rūpa Gosvāmin's Bhaktirasāmṛtasindhu
    Extract text:

    fol. 11b

    svalpāpi rucir eva syād bhaktitatvāvabodhikā /

    yuktis tu kevalā naiva yad asyā apratiṣṭhatā //34//

    tathā prācīnair apy uktaṃ //

    yatnena pādito 'py arthaḥ kuśalair anumātṛbhiḥ /

  • Explicit of MS Pune BORI 160-1883-84

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 160-1883-84
    Work:
    Bhagavadbhaktiratnāvalī Satkīrttimālā
    Extract text:

    Ends fol. 78b

    ity eṣā bahūyatnataḥ kṛtavatā śrībhaktiratnāvalī

    tatprītyaiva tathaiva samprakaṭitā tatkāntimālā mayā /

    atra śrīdharasattamoktilikhite nyūnādhikaṃ yann abhūt

    tatkṣantuṃ sudhiyo 'rhayasvaracanā lubdhasya me cālanam /14/

  • Explicit of MS Pune BORI 161-1883-84

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 161-1883-84
    Work:
    Mukticintāmaṇi
    Extract text:

    Ends. fol. 26b

    vāyupurāṇe /

    śuṣkaṃ paryuṣitaṃ vāpi nītaṃ vā dūradeśataḥ /

    durjanenāpi saṃspṛṣṭaṃ sarvathaivāghanāśanam //

  • Explicit of MS Pune BORI 161-1887-91

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 161-1887-91
    Work:
    Bhagavadbhaktiratnāvalī
    Extract text:

    Ends fol. 79a

    mahāyajña saraprāṇa etc. upto kāntimālayā // in no. 673

  • Explicit of MS Pune BORI 161-1891-95

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 161-1891-95
    Work:
    Bhaktimāhātmya
    Extract text:

    Ends fol. 13b

    iti śrīkṛṣṇaarjunasaṃvāde bhaktimāhātmaivairāga upāsano nāma gī...

  • Explicit of MS Pune BORI 162-1883-84

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 162-1883-84
    Work:
    Viṣṇubhakticandrodaya
    Extract text:

    Ends fol. 193b

    tato āmarddakīṃ gacchet sarvopaskārasaṃyutām /

    tasyādhau jalajaṃ kumbhaṃ sthāpayen mantrasaṃyutam //

    pañcaratnasamopetam

  • Explicit of MS Pune BORI 162-1887-91

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 162-1887-91
    Work:
    Bhagavadbhaktiratnāvalī
    Extract text:

    Ends fol. 56b

    mahāyajñaśaraprāṇaśaśāṅkaguṇiteṃśake

    phālgune śuklapakṣasya dvitīyāyāṃ sumaṅgale //15//

    vārāṇasyām maheśasya sannidhau harimandire /

    bhaktiratnāvalī siddhā saṃhitā kāntimālayā //16//

  • Explicit of MS Pune BORI 163-1891-95

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 163-1891-95
    Work:
    Bhagavadgītāṭīkā
    Extract text:

    Ends

    Text: fol. 99a

    yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurddharaḥ /

    tatra śrīr vijayo bhūtir dhruvā nītir matir mama //78//

  • Explicit of MS Pune BORI 163-1891-95

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 163-1891-95
    Work:
    Bhagavadgītāṭīkā
    Extract text:

    fol. 99a

    Comm:

    dehānte devaparaṃ brahmatārakaṃ vyācaṣṭe yam evaiṣa bruṇute tena labhyatetyādi śrutiḥ / smṛtipurāṇavacanāny eva sati samañjasāni bhavati / tasmād bhagavadbhaktir eva mokṣahetur iti siddham //

    tenaiva dattayā bhaktyā tadgītāvivṛttiḥ kṛtāḥ /

    sa eva paramānandas tayā prīṇātu mādhavaḥ //

    śrīparamānandābjarajaḥ śrīdhariṇādhunā /

    śrīdharasvāmiyatinā kṛtā gītā subodhinī //

    svaprāgalbhyavalādviloḍya bhagavadgītātadantargatam /

    tat yaṃ prepsur upaiti kiṃ gurūkṛpā pīyūṣavṛṣṭīṃ vinā //

    aṃbusvāñjalinā nirasya jaladher ārditsurantarmaṇī /

    nāvartteṣu na kiṃ nimajjati janaḥ satkarṇadhāraṃ vinā //2//

  • Explicit of MS Pune BORI 165-1883-84

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 165-1883-84
    Work:
    Paramārthasārasaṃgraha
    Extract text:

    Ends

    paramārthamārgam enaṃ hṛdyasyāprāpya yogam api nāma /

    suralokabhogabhāgī muditamanā modate suciram //99//

    viṣayeṣu sārvabhaumaḥ sarvajanaiḥ pūjyate yathā rājā /

    bhuvaneṣu sarvadevair yogabhraṣṭas tathā pūjyaḥ //100//

    yugmam / mahatā kālena punar mānuṣyaṃ prāpya yogam abhyasya /

    prāpnoti divyam amṛtaṃ yasmād āvartate na punaḥ //101//

    tasmāt sanmārge 'smin nirato yaḥ kaścid eti sa śivatvam /

    iti matvā paramārthe yathā tathāpi prayatanīyam //102//

    idam abhinavaguptoditasaṃkṣepaṃ dhyāyataḥ paraṃ brahma /

    acirād eva śivatvaṃ nijahṛdayāveśam abhyeti //104//

    āryāśatena tadidaṃ saṃkṣiptaṃ śāstrāsāram atigūḍham /

    abhinavaguptena mayā śivacaraṇasmaraṇadīptena //105// iti śivam //

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 169
  • 170
  • 171
  • 172
  • …
  • 592 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...