Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 1701-1710 of 5917
Download CSV
  • Explicit of MS Pune BORI 166-1883-84

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 166-1883-84
    Work:
    Paramārthasārasaṅgrahavivṛti
    Extract text:

    Ends fol. 1a

    anyathā kathaṃ dehādyabhimānino 'jñātasvātmamaheśvarasatattvasya iyate mahārthopadeśe 'sya kartṛtādhikāritvam upapadyate // yato yo yat svabhāvaḥ sa tatsvabhāvaṃ vaktuṃ pragalbhate ity upadeṣṭuḥ samāviṣṭamaheśvarasvabhāvo 'nena vākyārthenoktaḥ syād iti śivaṃ //104//

    śrīmataḥ kṣemrājasya sadgurvāmnāyaśālinaḥ /

    sākṣātkṛtamaheśasya tasyāntevāsinā mayā //

    śrīvitastā purī nāmnā viraktena tapasvinā /

    vivṛtir yoganāmneyaṃ pūrṇo 'dvayamayī kṛtā //

  • Explicit of MS Pune BORI 167-1883-84

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 167-1883-84
    Work:
    Commentary on Abhinavagupta's Paramārthasāra
    Extract text:

    Ends fol. 153a

    śrīmato yogarājasya sadgurvāmnāya śālinaḥ /

    sākṣātkṛtamaheśasya tasyāntevāsinā mayā //

    śrīvitastāpurīnāmnā tasyānte vāsinā mayā /

    vivṛtiḥ kṣemanāmneyaṃ varṇadvayamayī kṛtā //

  • Explicit of MS Pune BORI 170-1883-84

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 170-1883-84
    Work:
    Bhagavadgītāvivaraṇa
    Extract text:

    Ends fol. 110b

    karaṇaṃ jīvātmānaṃ vā satataṃ pratyahavyavasthāpitaniyatakālānatikrameṇa rahasyaikāgrabādhakarahite deśe sthito yata ekākī kevalaḥ tathāyatacitta...

  • Explicit of MS Pune BORI 177-1884-87

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 177-1884-87
    Work:
    Uttarārddhaṭīkāyā
    Extract text:

    Ends fol. 91a

    dhanaṃ dīvyadīvyasaritpravāhaṃ subhagapratyagravāgvaikha… ṣṭiranūścarī hariharācāryasya nācediyam kaṭākṣacalanaṃ sūte cittaṃ hariharāya...śadbaśātracaturvaktāsaṭ-varyābhaviṣaṇmukhatvāt //

  • Explicit of MS Pune BORI 183-1884-87

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 183-1884-87
    Work:
    Śivagītāṭīkā
    Extract text:

    Ends fol. 96a

    Text:

    ity uktā prayayuḥ etc. upto ṣoḍaśo 'dhyāyaḥ // 16 //

  • Explicit of MS Pune BORI 186-A1882-83

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 186-A1882-83
    Work:
    Śivagītā (with commentary)
    Extract text:

    Ends fol. 117b

    Text:

    vyāsa uvāca

    ity uktvā prayayuḥ sarve etc.

  • Explicit of MS Pune BORI 186-A1882-83

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 186-A1882-83
    Work:
    Śivagītā (with commentary)
    Extract text:

    fol. 117b

    Comm.:

    yasyodyat kīrttipuras tribhuvanavivaraṃ pūrayitvā praśastān

    lokānu...yyabhitvā muraharācitaṃ brahmaṇoḍaṃ samantāt /

    niryātaṃ bhāti vidvalanatāpātadvāpatulyāvitataruriva pātayan sarvadeśāt 68

  • Explicit of MS Pune BORI 1875-76 Kashmir Manuscripts 298/1875-76

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 1875-76 Kashmir Manuscripts 298/1875-76
    Work:
    Bālabodhinī
    Extract text:

    vṛddhiśabdo maṅgalārthaḥ ||

    iti mitamatibālabodhanārthaṃ
    parihṛtavakrapadair mayā vacobhiḥ |
    laghulalitapadā vyadhāyi vṛttir
    mṛdusaralā khalu bālabodhinīyam ||

    iti śrīpaṇḍitabhaṭṭajagaddharaviracitāyāṃ kātantravṛttau bālabodhinyāṃ kṛtprakaraṇe dhātusambandhapādaḥ ṣaṣṭhaḥ || samāptaṃ kṛtprakaraṇam || mamāyuś ceyaṃ bālabodhinī kātantravṛttiḥ | śivam astu ||
    oṃ namo mṛtyuñjayabhairavāyoṃ namaḥ | oṃ namaḥ śrīsiddhalakṣmyai namaḥ | oṃ namo gurave | oṃ śrī śākaḥ 1591 saṃvatsaraḥ 45 bhādrapadamāsaḥ pakṣaḥ sitetaraḥ tithir dvādaśī vāro kāvyasyeti || oṃ svasty astu ||

    graṃ sahasraṃ 13000 kapaṭikāḥ 35 śubham astu

  • Explicit of MS Pune BORI 190-1875-76

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 1875-76 Kashmir Manuscripts 190-1875-76
    Work:
    Vidvanmodataraṅgiṇī
    Extract text:

    Ends fol. 22a

    dvaitādvaitam anādi etc. as in No. 850.

  • Explicit of MS Pune BORI 191-1884-86

    Extract kind:
    Explicit
    Manuscript:
    MS Pune BORI 191-1884-86
    Work:
    Tattva(artha)dīpikā on the Bhagavadgītā
    Extract text:

    Ends fol. 14b (11th Adhy.)

    atra niṣṇātahṛdayo bhagavatpārśvam etad hi //18//

    iti śrīmadvallabhadīkṣitaviracite tattvadīpe bhāgavate ekādaśamaṃ prakaraṇam sampūrṇam//

    fol.16a

    yuktaṃ vā yadi vāyukyaṃ mayā yady abhirūpitam /

    tat sarvaṃ kṛṣṇacaraṇe vākpuṣpaṃ viniveditam //41//

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 170
  • 171
  • 172
  • 173
  • …
  • 592 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...