Ends fol. 256b
asmin syabdamaye sphāre paramātmamahāmbudhau /
vijjale vitatābhoge cinmātra rasaśālini // 66 //
kāścit sthitā haribrahma rudravid valanātmakāḥ /
laharyaḥ prasphuram
Ends fol. 256b
asmin syabdamaye sphāre paramātmamahāmbudhau /
vijjale vitatābhoge cinmātra rasaśālini // 66 //
kāścit sthitā haribrahma rudravid valanātmakāḥ /
laharyaḥ prasphuram
Ends fol. 94b
sarva daivānugantavyaṃ maṅktavyaṃ nāpad arṇave /
tathā tatheha jagati vihartavya makhedinā //
ātmo
Ends fol. 2a Text:
vicārya vallabhācāryapracāyamatamāyajāḥ /
vidārya saṃśayaṃ kāryam anāryamatadūṣaṇa //11//
fol. 5a Comm:
evaṃ bhūtaṃ śrīvallabhācāryāṇāṃ matam //
sarvebhyo 'nugṛ(fol. 5b)hītebhyaḥ kathanīyam /sadbhiḥ vicāryaṃ tenaiva sarvān sandehān nirvārya anāryamatāni dūṣaṇīyāni //
na tu teṣu mateṣu āsaktiḥ kāryā // nāpi brahmavāde sandehaḥ kārya iti //
Ends: fol.2b
samabhyased ihāmutra bhogānāśaktadhī sudhīḥ /
rāgadveṣādirahitaḥ svātmānaṃ cintayet sadā //64//
Ends fol. 225b
ajñānanidrākulito jīvo yāvan na bodhitaḥ
tāvat paśya… … … sārārambhavigraham 16
samprabuddhasya manasas tamaḥ vilīyate
kamalasya yathā hy āndham
Ends fol. 2b
aparaṃ ca puṣṭimārgāṅgīkāres tata eva sphūrtiḥ syād iti pārthās tu puṣṭimaryādāyām aṅgīkṛtā iti pūrvaṃ tadupatir upadeśena ca tannivṛttiḥ //
fol. 1b
Comm:
yataḥ sarvāṇi bhūtāni etc.
Ends fol. 28b
Text:
saumyāmbhasi yathā vīciḥ etc. as in ṇo. 803
fol. 28b
Comm.:
tenedaṃ brahmapadaṃ etc. up to yasya tṛṣṇā etc. as in No. 803.
Ends fol. 37 (Adhy. 4. pāda iv)
anāvṛttiḥ śabdād anāvṛttiḥ śabdād ity abhyāsaḥ śāstraparisamāptidyotayati //