iti yoginīdaśāvicāraḥ samāptaḥ || ||
bhūmigobdamite śāke kuṃbherke (5) śuklapakṣake ||
navamyāṃ yoginīyogaṃ devadatto vyalīlikhat || ||
śubham astu || ❁ || ❁ || ❁ || (fol. 11r4–5)
iti yoginīdaśāvicāraḥ samāptaḥ || ||
bhūmigobdamite śāke kuṃbherke (5) śuklapakṣake ||
navamyāṃ yoginīyogaṃ devadatto vyalīlikhat || ||
śubham astu || ❁ || ❁ || ❁ || (fol. 11r4–5)
samvat 28 kārttikakṛṣṇadivāṣṭasyām || sarveṣu tantreṣu muddhṛtaṃ(!) sāraṃ laṅkāvatāraṃ pustakam iti ||
iti śrīpārvatīparameśvarasaṃvāde kāśyapasaṃhitāyāṃ pūrvārddham samāptam || (page 180:1–3)
Iti śrī jyotirvird gauriśvara virachitāyāṁ grahadipikāyāṁ parilekhādhikāroṣtamaḥ||
Iti śrī ṣaṭ vidyāgame sānkhyāyana tantre śrī bagalā mukhi devyā hr̥dayam|| saṁpūrṇam|| śubhambhuyat || śrī jagajjananī dīnārtānaśinināśrī bagalā mukhi devyai namo namaḥ||
vajjribhūt apradhasya swapediti śayana paddhatiriti śayana paddhatirityeka vinśati||
Iti śrī vācaspati miśrā viracitā sānkhya tatva kaumudi samāptā||
Iti rudyāmala pañcamakhaṣu śrī gurū stotraṁ samāpta||
Iti śrī skānde rāhu stotram||
Ramaṁte yogino yatra cidānande parātmani| iti ṇama padenā saupadaṁ brahmāmi dhīyate|