Ends: fol. 74a Text Comm:
śrīmat śrīpādavāmanasvāmine nataṃ bhavatu /
Ends: fol. 74a Text Comm:
śrīmat śrīpādavāmanasvāmine nataṃ bhavatu /
Ends: fol. 118a
panto veṅkaṇanāmā hi girinivasati premapātrasupātraḥ /
kṣetrāṇi śvaiṣṭadāni dvijavarabharaṇāyāśvadā prītikāmaḥ //
viṣṇo śrīrāghavendravrativaratilakasyāpi tadgotrajātaḥ /
śeṣo 'haṃ grantham enaṃ tvalikhamahiprabhūdhroṣito 'bhīṣṭadasya // 1 //
kamalā kamanāsyabjabimbārāyitacetasaḥ /
bobhūyā śrīpate prītyai sadā me granthalekhane- //
śeṣeṇa śeṣaśeṣādi sevitajitatuṣṭaye /
likhitaṃ kṛpayā dṛṣṭvā modyantāṃ sarvaṃ … vidaiḥ // 2 //
// cha // śake 1737 bhāva sa. // āśvīn śu. / 5 gītābhāṣya bhāvaratnakośa dvitīyādhyāya samāpto 'yam agamatu //
Ends: fol. 92a:
sūtrārthas tu tadbrahmaśabdam avācyaṃ na īkṣaṇīyatvāt kiṃ tu vāvyam eveti /
lāghavādīkṣate bādham ity evakāroktam iti cet / aśabdam asparśam iti śrutyanugamāyetya vai hi parapakṣanirāsasvapakṣasthāpanayor dvayor api lābhāḥ // cha // oṃ ānandamayo 'bhyāsāt oṃ //
Ends: fol. 5b
śrīkṣṇārpanam astu // svārthaṃ parārthaṃ ca / kalyāṇam astu // śubham bhavatu //
Other colophons on foll. (in serial order):
34b dvitīyādhyāyasya prathamaḥ pādaḥ
78b tṛtīyādhyāyasya prathamaḥ pādaḥ
100b tṛtīyādhyāyasya dvitīyaḥ pādaḥ
137b tṛtīyādhyāyasya tṛtīyaḥ pādaḥ /
Ends: abruptly on fol. 140b
anantākāśavad ity ananvayadṛṣṭītaḥ / yathākāśo vyāptas tathā jñānam / tathā cauktaṃ ṣuruṣārthavyatyāso nanva
śake 18 / 14 / paridhāvi nāma saṃvat āśvija śuddha saptamyāṃ samāptaḥ / śrīnavaratnabālaṃ du / śrīnivāsatīrthaḥ samāpta /
cha // cha // śake 1721 siddhārthi nāmasaṃvatsarasya pauṣakṛṣnacaturdaśyāṃ bhṛguvāsare naragundopanāmakakṛṣṇāryasutena svāminā likhitaṃ śrīpāṇḍuraṅgakṣetre samāptim agamat // cha // granthasaṅkhyā 1575 // cha // cha // cha //
Ends: fol. 1b
śrīrāmakṛṣṇavāsudevāya nama iti //
iti śrīmatparahaṃsaparivrājakācāryaśrīmacchaṅkarācāryaviracitā aprokṣānubhūtiḥ samāptā // śrīsadgurūcaraṇāravindārpaṇam astu
Ends: fol. 176b
śrīmaddivyalakṣmīnṛsīṃhārpaṇam astu /