Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 5511-5520 of 5917
Download CSV
  • Post-colophon of 659-B-1882-83

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 659-B-1882-83
    Work:
    Citradipā
    Extract text:

    Ends: fol. 74a Text Comm:

    śrīmat śrīpādavāmanasvāmine nataṃ bhavatu /

    ​

  • Post-colophon of 666-1884-87

    Extract kind:
    Post-colophon
    Manuscript:
    MS
    Work:
    Gītābhāṣyaṭīkāvyākhyā
    Extract text:

    Ends: fol. 118a

    panto veṅkaṇanāmā hi girinivasati premapātrasupātraḥ /

    kṣetrāṇi śvaiṣṭadāni dvijavarabharaṇāyāśvadā prītikāmaḥ //

    viṣṇo śrīrāghavendravrativaratilakasyāpi tadgotrajātaḥ /

    śeṣo 'haṃ grantham enaṃ tvalikhamahiprabhūdhroṣito 'bhīṣṭadasya // 1 //

    kamalā kamanāsyabjabimbārāyitacetasaḥ /

    bobhūyā śrīpate prītyai sadā me granthalekhane- //

    śeṣeṇa śeṣaśeṣādi sevitajitatuṣṭaye /

    likhitaṃ kṛpayā dṛṣṭvā modyantāṃ sarvaṃ … vidaiḥ // 2 //

    // cha // śake 1737 bhāva sa. // āśvīn śu. / 5 gītābhāṣya bhāvaratnakośa dvitīyādhyāya samāpto 'yam agamatu //

  • Post-colophon of 667-1884-87

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 667-1884-87
    Work:
    Candrikāṭīkā
    Extract text:

    Ends: fol. 92a:

    sūtrārthas tu tadbrahmaśabdam avācyaṃ na īkṣaṇīyatvāt kiṃ tu vāvyam eveti /

    lāghavādīkṣate bādham ity evakāroktam iti cet / aśabdam asparśam iti śrutyanugamāyetya vai hi parapakṣanirāsasvapakṣasthāpanayor dvayor api lābhāḥ // cha // oṃ ānandamayo 'bhyāsāt oṃ //

  • Post-colophon of 668-1882-83

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 668-1882-83
    Work:
    Tattvodyotamūla
    Extract text:

    Ends: fol. 5b

    śrīkṣṇārpanam astu // svārthaṃ parārthaṃ ca / kalyāṇam astu // śubham bhavatu //

  • Post-colophon of 668-1884-87

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 668-1884-87
    Work:
    Tattvaprakāśikā
    Extract text:

    Other colophons on foll. (in serial order):

    34b dvitīyādhyāyasya prathamaḥ pādaḥ

    78b tṛtīyādhyāyasya prathamaḥ pādaḥ

    100b tṛtīyādhyāyasya dvitīyaḥ pādaḥ

    137b tṛtīyādhyāyasya tṛtīyaḥ pādaḥ /

    Ends: abruptly on fol. 140b

    anantākāśavad ity ananvayadṛṣṭītaḥ / yathākāśo vyāptas tathā jñānam / tathā cauktaṃ ṣuruṣārthavyatyāso nanva

  • Post-colophon of 669-1884-87

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 669-1884-87
    Work:
    Tattvaprākāśaka
    Extract text:

    śake 18 / 14 / paridhāvi nāma saṃvat āśvija śuddha saptamyāṃ samāptaḥ / śrīnavaratnabālaṃ du / śrīnivāsatīrthaḥ samāpta /

  • Post-colophon of 670-1884-87

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 670-1884-87
    Work:
    Tattvodyotavivaraṇa
    Extract text:

    cha // cha // śake 1721 siddhārthi nāmasaṃvatsarasya pauṣakṛṣnacaturdaśyāṃ bhṛguvāsare naragundopanāmakakṛṣṇāryasutena svāminā likhitaṃ śrīpāṇḍuraṅgakṣetre samāptim agamat // cha // granthasaṅkhyā 1575 // cha // cha // cha //

  • Post-colophon of 671-1884-87

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 671-1884-87
    Work:
    Tattvodyotaṭīkābhāvapradīpa
    Extract text:

    Ends: fol. 1b

    śrīrāmakṛṣṇavāsudevāya nama iti //

  • Post-colophon of 678-1887-91

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 678-1887-91
    Work:
    Aparokṣānubhūti
    Extract text:

    iti śrīmatparahaṃsaparivrājakācāryaśrīmacchaṅkarācāryaviracitā aprokṣānubhūtiḥ samāptā // śrīsadgurūcaraṇāravindārpaṇam astu

  • Post-colophon of 679-1882-83

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 679-1882-83
    Work:
    Tattvaprakāśikā
    Extract text:

    Ends: fol. 176b

    śrīmaddivyalakṣmīnṛsīṃhārpaṇam astu /

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 551
  • 552
  • 553
  • 554
  • …
  • 592 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...