Ends fol. 19a
śrīlakṣmīnārasiṃhārpaṇam astu /
śrīkṛṣṇārpaṇam astu /
virodhyabde śucau śukladvitīyāyāṃ raver dine /
likhitaṃ narsiṃhena upādheḥ khaṇḍanaṃ śubham /6/
Ends fol. 19a
śrīlakṣmīnārasiṃhārpaṇam astu /
śrīkṛṣṇārpaṇam astu /
virodhyabde śucau śukladvitīyāyāṃ raver dine /
likhitaṃ narsiṃhena upādheḥ khaṇḍanaṃ śubham /6/
fol. 16b
// samāpto 'yam ātmabodhaḥ patrāṇi 16 śrīkṛṣṇo jayati
Ends: fol. 13a
śrīkṛṣṇārpaṇam astu /
Ends: fol. 16b
śrīhayavadanasīhavadanārpaṇam astu / śubham astu /
madhusūdanapaṇḍitātmajena ajāmiḻoccāritanāmakena /
paropakārārtham idaṃ supustakaṃ likhitaṃ mādhavamadhvatuṣṭaye /1/
/ śrīharirājñe namaḥ / /cha/
Ends: fol. 69b
oṃ tatsadbrahmārpaṇam astu // śrīśaṅkarānandajagadgurubhyo namaḥ //
Ends: fol. 32a
śake 1752 virodhī nāma saṃvatsare māhe pauṣavadyacaturthī idaṃ pustakaṃ samāptam / /cha/ /cha/ /cha/ /
//śrīmadanantagiraye namaḥ śrīkṛṣṇārpaṇam astu //
Ends: fol. 67a
cha // anantena likhitā // cha //
māḍogaṇopasañjñena nāmnānantena dhīmatā //
tatvasaṅkhyānaṭīkeyaṃ guroḥ prītim abhīpsatā
likhitā prītaye bhūyāt ramāramaṇamadhvayauḥ // cha // cha //
Ends: fol. 10
śake 1664 dundubhi nāma saṃvatsare vaiśākhaśudhi pratipadāyāṃ likhitaṃ samāptaṃ śrīkṛṣṇārpaṇam astu //
Ends: fol. 16b
cha // cha //
kṛṣṇabhaṭṭasya putreṇa vāsudevena dhīmatā tattvodyoto hi likhitaḥ prāntape jagadīśatuḥ // cha //