Ends: fol. 14b
śake 1706 krodhī nāma saṃvatsare kārtikaśukla 12 dvādaśyāṃ likhitaṃ saṃpūrṇaṃ śrīkṛṣṇārpaṇamastu /
Ends: fol. 14b
śake 1706 krodhī nāma saṃvatsare kārtikaśukla 12 dvādaśyāṃ likhitaṃ saṃpūrṇaṃ śrīkṛṣṇārpaṇamastu /
asāram alpasāraṃ ca sāraṃ sārataraṃ tyajet /
bhajet sāratamaṃ śāstraṃ ratnāka ivāmṛtam // 1 //
śubhamastu śrīr astuḥ // śrīgranthakarttā bhaved dāso lekhako gaṇanāyakaḥ //
tasyāpi calitā buddhir manuṣyāṇām ca kā kathā // 1//
miti asāḍasudī 5 mandavāreṇa lipyakṛtaṃ avadīcya sahasrajñātiśruktajapanātha saṃvat 1880 śrīhariharanārāyaṇasuprasanno 'stuḥ // śrīkalyāṇam astu //
Ends: fol. 17b
aṅkecandraiścavasvindubhir mite vatsare site / (1819)
catre māyāṃ viracitaṃ pūrṇaṃ durjanaśikṣaṇaṃ /
kṛtanānenagopālaḥ kuṣṇo me (fol 18a) prīyatāṃ vibhuḥ /
susajjanamanomodāvahaṃ vāstu vilokanān // //
saṃvat 1845 āśvinaśuklapañcamyāṃ pūrṇoyaṃ granthaḥ / śrīmate rāmānujāya namaḥ / / śrī śriye namaḥ śrīdarāya namaḥ /
Comm: fol. 24b
śrīrādhākṛṣṇāya namaḥ / mīti māghaśuklatithau / 2 /
bhṛgubāśare / saṁvat / 1830 / kā śāke / 1695 /
Ends: fol. 16b
śrīvallabhakuladāse 'sya mūlacandasutagirivallabhadāsena likhitaṃ saṃvata 1710 mārgaśara śudi 1 dinau samāpteyaṃ // śrīr astu // kalyāṇam astu // ṭha // ṭha //
jalabhedavivṛtiḥ // śrīr astu // ṭha //
Ends. foll. 12b
// śrīkṛṣṇāya emaḥ // śubham astu // śrī // cha // śrī // cha // likhitaṃ jānnībehecara keśava rāmaḥ //
fol. 6b
liṣitaṃ o harīrāma // ṭha // śubhaṃ bhavatu
// kalyāṇam astu //
śake 1683 vṛṣānāma saṃvatsare vaiśākhapratipadi kujavāre praharadvayānte kālaviṭhopanāmakasoyaropantena likhito 'yaṃ granthaḥ samāptimāyayau // ch //
śrīgajānanārpaṇam astu śubhaṃ bhavatu // ch // ch //
fol. 135 paramakaṣṭena likhito 'yaṃ graṇthaḥ kenacidapi samīcīnatayāṃ pālanīya iti prarthanā // ch // ch //
fol. 26b
saṃvat 1743 varṣe vaiśāṣa śudi some / bhaṭṭagovindena likhitaṃ yādṛaśam iti
fol. 23b: tathā ca śrutir mṛttikādidṛṣṭāntaiḥ kāraṇasyaiva satyatvaṃ pratipādayati yathā somyekena mṛtpiṅḍena mṛnmayaṃ vijñātaṃ syād vācāraṃbhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam evaṃ sāmya sa ādeśo bhavatīti asyāyam arthaḥ prauḍhamṛtpiṇḍaḥ kāraṇaṃ ta—