End: fol. 20a
śrīr astu // saṃvat 1848 nā caitra sudī 13 ta(ti)thau braguvāsare samāptaḥ // li. dave bīje śaṅkarajīsuta līlaśaṅkareṇa samāptaḥ / vāñce tene praṇāṃma che // śrī // śrī //
End: fol. 20a
śrīr astu // saṃvat 1848 nā caitra sudī 13 ta(ti)thau braguvāsare samāptaḥ // li. dave bīje śaṅkarajīsuta līlaśaṅkareṇa samāptaḥ / vāñce tene praṇāṃma che // śrī // śrī //
// // idaṃ pustakaṃ sapre ity upanāmakanarasīvhasutaśāmarāyeṇa likhyate //
āṣāḍaśuddha dvādaśī bhānuvāsare śake 1721 śidhdhārthināmasaṃvatsare hāli vāstavya puṇe tadine pustakaṃ samāptam // //
tailādrakṣejāndrakṣedrakṣe śithilabandhanāt //
murkhahaste na dātavyam evaṃ vadati pustake // 1 //
bhagnapraṣṭhikaṭigrīvāstadadṛṣṭi adhomukhaḥ //
kaṣṭena likhitaṃ granthaṃ yatnena paripālyet // 1 //
Fol. 2b
(in a different hand)
saṃvat 1813 jyeṣṭasudi 15 śanau udayapure rūparāmeṇa likhitam idaṃ pustakaṃ śrī //
Ends: fol. 11a Text:
samprāpya paramaṃ tattvaṃ pūrṇo bhavadbhaktitaḥ
saṃsāroddhāraṇārthāya vicarāmyabhramaṇḍale // 1 //
Ends: fol. 9b
[In a different hand-
likhitaṃ trāḥ kalyāṇa jātula sāmoḍha jñātiya cātuvidyapihajñasthena (?) ]
End: fol.42a Comm.:
śubham itī kārtika suda 7 saṃ 1893 bhomavāsare ruḥ
ātmasāmrājyasiddheś ca vyākhyā kalpadrumāvhayā /
gaṅgādhareṇa racitā viśvanāthena likhitā //1//
fol. 42b.
//iti ātmasāmrājyasiddhiṭīkā //
rāmanārāyaṇakṛtaḥ kaṇṭakoddhāra uttamaḥ //
soraṭīviśvanāthena lekhitaḥ dvaitanāśanaḥ //1//
// granthasaṅkhā 1800 //
Ends fol. 5b
śrīkṛṣṇārpaṇam astu //
suhṛdā puṇyakṛtyāṃ dviṣantaḥ pāpakṛtyāṃ gṛhnantīti // tathā ca ātmavit saṃsāraṃ tīrtvā brahmānandam ihaiva prāpnoti //
tanuṃ tyajatu vā kāśyāṃ śvapacasya gṛhe 'tha vā //
jñānasamprāptisamaye mukto 'sau vigatāśayaḥ // // iti smṛteḥ //
Ends: fol. 35a
śake 1787
mārgāsitadalagatatrayodaśyāṃ samāptam idaṃ pustakaṃ hariharāśrāhvayayatīndrāṇām /
Ends fol. 35a Comm.:
āyātamāyānam apekṣaṇīyaṃ gataṃ sarvam upekṣaṇīyaṃ /
alaṃ vṛthā khedanamodanāmyāṃ yad asmadīyaṃ na hi tatpareṣāṃ /1/
/cha/ /cha/ /cha/