saṃvat 49 ... viḍālalālakena likhitam.
kāśmīrān śāsati sati raṇavīre nṛpottame
citritaṃ lālakenedaṃ kātantraṃ pāṭhasiddhaye.
saṃvat 49 ... viḍālalālakena likhitam.
kāśmīrān śāsati sati raṇavīre nṛpottame
citritaṃ lālakenedaṃ kātantraṃ pāṭhasiddhaye.
ddd2
saṃvat 1525 varṣe bhādrapadaśudi 3 ravau adyeha ahibhadāvā (da) nagare pātasāha śrīmahimūdavijayarājye ābhyantaranāgarajñātīya bhiṣagvaramantri śrīnārāyaṇasutamantriśrī māṃḍaṇa etaiḥ putrapautrāṇām adhyāyanāya suśrutabhāṣyaṃ śarīrasthānaṃ likhāpitam/ rāula narasiṃhena li./
Ends, f.52v: netrāṃjanaitailaghṛṣṭaṃ śastaṃ tadvisamajvare 406 iti tīsaṭācāryaviracitā cikitsākalikā samāptā śubhaṃ bhavatuḥ saṃvat 1990 caitra pra. 16 saṃpūrṇam
śrīsūryapakṣaśaraṇe karaṇeti sujña-
daivajñacittaharaṇe bhinavaprakāre |
daivajñaviṣṇuracite khecarāgame smin
kheṭāgamaprakaraṇaṃ paripūrṇam āsīt || (fol. 19r7)
padyāṃ vayāsā vitalo vipaścic
chrinīlakaṃṭhaḥ śrutiśāstraniṣṭhaḥ ||
vidvac chivaprītikaraṃ vyadhāt tat
saṃjñāvivekaṃ sahamāvataṃsam || 3 ||
|| ❁ || ||
śākenetrābdhyaṃvubhṛtsammiter 1742 ʼke
kuṃbhar kṣasthe bhūjavāre sitārddhe ||
māghe kāśyāṃ lālaratnākareṇa
saṃjñātaṃtraṃ viṣṇutithyāṃ hyalekhi || 1 || (fol. 8r8–10)
iti varṣatantraṃ samāptaṃ || || ❁ ||
(11) netravedādribhūśākake phālgune
kuṃbhabhe 'haskare kālapakṣe bhṛgau ||
bhūtatithyāṃ girīśasyapuryām araṃ
lālaratnākaro 'līlikhat tāji(12)kam || 1 || ||
tailād rakṣej jalad rakṣet rakṣet śīthalabandhanāt (!)
mṛkhahaste na dātavyaṃ evaṃ vadati pustakaṃ || 1 || ||
śubham astu śrīviśveśvaraprasādāt || (fol. 13r10–12)
iti śrīkāśināthena śīghravodhe aprakaraṇaṃ (!) tṛtīyaṃ || (fol. 39r5)
|| iti śrīvidvaddaivajñamukuṭālaṃkāra śrīnī(2)lakaṃṭhajyotivitsūnugoviṃdajyotirvidviracitā rasālābhidhā samāvivekavivṛttiḥ samāptim agamat (3) || ||
vedābdhihayacandreṣu ekādaśyān ithau site ||
kṛpārāme (!) svahastena bhaumavāreṣu pūrṇatām ||
bhagna(4)pṛṣṭi (!)...(5) śrī bhavānīśaṃkarābhyā namaḥ || || (fol. 522v1–5)