Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 5571-5580 of 5917
Download CSV
  • Post-colophon of MS Kathmandu NAK 5/4202

    Extract kind:
    Post-colophon
    Manuscript:
    MS Kathmandu NAK 5/4202
    Work:
    Tājikanīlakaṇṭhī
    Extract text:

    iti ///tmaja viśvanāthadaivajñaviracite nīlakaṃṭhajyotirvitkṛtasaṃjñātaṃtre saha (14)/// kāra viśvanāthena saṃjñātaṃtraprakāśikā ||

    ṭīkāṭīkākṛtā kuryāt sajja(15)/// dhanaṃ ||

    caṃdravāṇaśaracaṃdra 1551 saramete hāyane /// śālibāhane || mārga/// (fol. 54v13–15)

  • Post-colophon of MS Kathmandu NAK 5/556

    Extract kind:
    Post-colophon
    Manuscript:
    MS Kathmandu NAK 5/556
    Work:
    Svarodaya
    Extract text:

    iti tātkālikasvaracakre jātakasya śubhāśubhanirṇayaḥ || ||(fol. 9v3)

  • Post-colophon of MS Kathmandu NAK 5/627

    Extract kind:
    Post-colophon
    Manuscript:
    MS Kathmandu NAK 5/627
    Work:
    Sūryasiddhānta
    Extract text:

    iti śrīmadhyamādhikāraḥ prathamaḥ || 1 || (fol. 4v5–6)

  • Post-colophon of MS Kathmandu NAK 5/633

    Extract kind:
    Post-colophon
    Manuscript:
    MS Kathmandu NAK 5/633
    Work:
    Sūryasiddhānta
    Extract text:


    iti śrīsūryasiddhānte madhyamādhikāra iti (exp. 43b4)

    raṃganāthena racite sūryasiddhāntaṭippaṇe |
    madhyādhikārapūrṇo yaṃ tadgūḍhārthaprakāśake || 1 ||
    … (exp. 43b6–7)

  • Post-colophon of MS Kathmandu NAK 5/654

    Extract kind:
    Post-colophon
    Manuscript:
    MS Kathmandu NAK 5/654
    Work:
    Sūryasiddhānta
    Extract text:

    śrīmannṛsiṃheṇa vidāṃvareṇa

    siddhāṃtabhāṣyaṃ samakārī bhānoḥ |

    sa (8) vāsanaṃ tatra nabhaścarāṇāṃ

    madhyamādhikāraḥ samagāt samāptiṃḥ(!)

    iti śrīsūryasiddhāṃtaṭīkāyāṃ kṛṣṇadaiva(9)jñasutanṛsiṃhadaivajñaviracitāyāṃ madhyamādhikāraḥ || 1 || ||(fol. 30r8–9)

  • Post-colophon of MS Kathmandu NAK 5/6681

    Extract kind:
    Post-colophon
    Manuscript:
    MS Kathmandu NAK 5/6681
    Work:
    Tājikaratnākara
    Extract text:

    tāaajakaratnam

    daivajñaratnākaraddṛtam

    ciraṃ-ñjīvi bhaṭtācāryakṛtam

    yad varṣetibalo 'Bdapo 'bdatatanu yaḥkheṭāś ca śastenthihā

    tadvarṣaṃ śubham anyathā na śubhadaṃ miśreṇa miśra (!) vadet |

    etad bhāvaphalādivistaraphalaṃ tattājikoktaṃ ca yat

    kheṭānāṃ svadaśāsu tadbalavaśād evaṃ phalaṃ vārṣikaṃ || 1 || ( sketched two kuṇdalī )

  • Post-colophon of MS Kathmandu NAK 5/7070

    Extract kind:
    Post-colophon
    Manuscript:
    MS Kathmandu NAK 5/7070
    Work:
    Śrīpativyākhyā
    Extract text:

    || iti śrīpatipaddhatau balādhyāyavyākhyā || 3 || (fol. 13r7)

  • Post-colophon of MS Kathmandu NAK 5/7788

    Extract kind:
    Post-colophon
    Manuscript:
    MS Kathmandu NAK 5/7788
    Work:
    Tājikanīlakaṇṭhī
    Extract text:

    śrī gargānvaya bhūṣaṇagaṇitaviciṃtāmaṇistatstuto(!)
    naṃtonaṃtamatirvyadhāt khalamata svastyaijanuḥ padhatiṃ ||

    tatsūnuḥ khalunīlakaṃṭha vivudho vidvachiva prītaye
    yogānṣoḍasa harṣabhānicatathā saṃjñāvivemeṇya(!) dhāt || 2 || (fol. 14r2–5)

  • Post-colophon of MS Kirtipur TribhuvanUni TUCL 002

    Extract kind:
    Post-colophon
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 002
    Work:
    Grahadīpikā
    Extract text:

    śake 1759 mārgeḥ śrīmadaniruddho pādhyāyaspedaṁ pustakam iti vijānīyaḥ rāmȧḥ śubham

  • Post-colophon of MS Kirtipur TribhuvanUni TUCL 05

    Extract kind:
    Post-colophon
    Manuscript:
    MS Kirtipur TribhuvanUni TUCL 05
    Work:
    Bāṅglā Pañcāṅgam
    Extract text:

    1970 Saṁvatsare pauṣa kr̥ṣṇa tr̥tīyāṇāṁ bhauma vāsare likhitaṁ idaṁ pustakaṁ pyākur yālopādhyāya śrī gaṇeśadatta śarmaṇā ||śubham|| śrī jagadambe bhagavtyai namonamaḥ||

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 557
  • 558
  • 559
  • 560
  • …
  • 592 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...