fol. 98a
śrīkṛṣṇaḥ // śrīkṛṣṇaḥ //
fol. 98a
śrīkṛṣṇaḥ // śrīkṛṣṇaḥ //
fol. 34a
iti śrīmatpuruṣottamacaraṇāravindakṛpāmakarandabindupronmīlitavivekataur muktaparamahaṃsaviṣṇupurīgrathi līṣitaṃ gopālapaṭhiti saṃvat 1731 dundubhināmā saṃva[tsa]re śrīrāmāya namaḥ rāma namaḥ rāma rāma /
fol. 1b
The following lines are seen at the end.
ghṛnā śaṅkā spṛhā lajjā jugupsā ceti pañcamī /
kulaṃ jātis tathā śīlaṃ aṣṭau pāśā prakīrtitāḥ //
pāśo baddho bhavej jīvo pāśamuktaḥ sadāśivaḥ /
śrīsāmbasadāśivāya namaḥ / śrīvāsudevāya namaḥ //
fol. 54b
8 vande 'ham vandanīyānāṃ vandyāṃ vācām adhīśvarīm /
kāmitāśeṣakalyāṇakalpanākalpa(la)vallarīm // 1 //
śrīrāmāya namaḥ / viṣṇave namaḥ / śrīkṛṣṇāya namaḥ /
fol. 310b
oṃ tatsat brahmārpaṇam astu // stu jagat // hariḥ // cha // oṃ // oṃ // saṃvat 1738 va...pūrṇamā gurudine // ānandavane avimuktakṣetramadhye liṣitam //
Then follows a verse
fol. 1b
bhavanīrāmeṇa lipikṛtā vṛndāvane //
saṃvat 1857 varṣe śake 1722 pravarttamāne bhādrapada kṛṣṇa 4 bhṛgau
oṃ saṃvat 70 śrāvati aṣṭamyāṃ pare navamyāṃ guruvāsarāyāṃ rājānajanardanena likhitaṃ śubhaṃ ||
oṃ sūtradhātugaṇoṇādivākyaliṃgānuśāsanaṃ |
āgamapratyayādeśā upadeśaḥ prakīrtitaḥ ||
oṃ śrāvaṇe likhitaṃ kalāpam amalān rājñi janārdanena kāśmīrapratāpanāmni paritaḥ saṃvatsaraṃ śāsati saptāśiti mayā gurudine yoge sthire śāśvate bodhārthaṃ aṣṭamī dine ca bharaṇe śrīkṛṣṇatvatsīvayā ||
oṃ yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā |
yadi śuddham aśuddhaṃ vā mama dośo(*ṣaḥ) kadācana ||
bhadraṃ paśyema pracaraṃ ca bhadram || śubham ||
fol. 12b
saṃvat 1672 varṣe vaiśāṣa vadi (lost and illegible).
fol. 25
yadbhāṣyāmṛtapānapīnatanavaḥ śaivāmarādhīśvarā
māyāpāśavivarjitāmalarucaḥ svarlokam āptāś ca ye /
svecchākalpitabhogadhāmagamanārūpāś ca nānāvidhās
te sarve khalu śaṅkareṇa sadṛśā brahmādibhiḥ saṃstutāḥ //3//
śrāvaṇaśuklaikādaśyāṃ saṃvat 1911 / ujjayinyām //
fol. 2a
śrīmatkātyāyano 'bhūd vararucisadṛśaḥ prasphuradbodhatṛptas
tadvaṃśālaṅkṛto 'yaḥ sthiramatir abhavat saucakākhyo 'tividvān /
vipraḥ śrībhūtirājas tadanusamabhaktasya sūnur mahātmā /
yo nāmī sarvalokas tamasi nipatināḥ prodbhṛtā bhānune ca /
taccaraṇakamalamayupo bhagavatgītārthasaṅgrahaṃ vyadadhāt abhinavaguptas saddvijalokakṛtacodanāvaśataḥ /