śrīkṛṣṇārpaṇam astu
śrīkṛṣṇārpaṇam astu
fol. 619a (=599a)
bhaktā (?) vādyasuraprechandamakhilā vidyopadhānātigaṃ
ye nāmnā payayonidharnayamathā brahmāmṛtaṃ prāpyato /
sauyaṃ śaṅkarabhāṣyajātaviṣayokatvaspateḥ sādaraṃ
sandarbhaḥ paribhāvyatā sumatayaḥ svārtheṣu ko matsaraḥ //
ajñānasāgaraṃ tīrtvā brahmatattvam abhīpsatāṃ
nāti naukaḥ rsmadhāreṇa mayā pūri manorathaḥ //
yan nyāyakaṇikāratattvasamīkṣātattvavi-bhiḥ
yan nyāyasāṅkhyayogānāṃ vedāntānāṃ nibandhanaiḥ /
samaveṣaṃ mahāpuṇyaṃ tatphalaṃ puṣkalaṃ mayā
samarpitamathailena prīyataṃ parameśvara /
nṛpottarāṇāṃ manasāpy agamyāṃ bhūkṣepamātreṇa cakārakārttim /
kārttasvarā sārasu pūritārtha sārtha sārthaḥ tv ayaṃ śāstravicakṣaṇalla //
nareśv aṇyaccaritānukāram icchanti karttuṃ na ca pārayanti /
tasmin mahīpa maha prīyakīrttau śrīmannṛgeḥ kārim apanibandhaḥ //
śrī //cha// śubham astu / kalyāṇam astu //
fol. 67a
saṃvat 1902 śāke 1767 kārtikaśuklatṛtīyāyāṃ rave dvijavaro 'likhat //
fol. 140a/b
śrīśivau prīyetām // śrīśālivāhanaśāke 1716 pramādināma samvatsare mārgeśvaramāse śuddha 5 pañcamisaha campāśeṣti ravivāsara dakṣiṇāyane … etc.
fol. 1b:
śubham astu // śrīr astu // samāptaḥ granthaḥ rāma //
fol. 17b
saṃ 1734 aśvinavadi 4 guru //
fol. 7b
saṃvat 1745 varṣe māghaśudi 2 dine likhitaṃ pūrṇānandasarasvatinā
fol. 41b
li. cainarāmeṇa saṃvat 1826 mi. caitraśukla 14 caturdaśyāṃ budhavāsare // śrīr astu śubham astu // śrīḥ // śrīḥ //
fol. 24a
yasya tṛṣṇā na viśrāntā dāridryaṃ tasya vai dhruvam /
yasya tṛṣṇā hi viśrāta sa sukhī prāṇināṃ pṛthuḥ //
fol. 30a
śaṃvat 1745 varṣe śrāvaṇamāse śukulapakṣe 14 ravivāre samāpta // śrīrāma // śrīśiva // śrīviṣṇuve namaḥ śrīśivāī //