fol. 24a
yasya tṛṣṇā na viśrāntā dāridryaṃ tasya vai dhruvam /
yasya tṛṣṇā hi viśrāta sa sukhī prāṇināṃ pṛthuḥ //
fol. 24a
yasya tṛṣṇā na viśrāntā dāridryaṃ tasya vai dhruvam /
yasya tṛṣṇā hi viśrāta sa sukhī prāṇināṃ pṛthuḥ //
fol. 30a
śaṃvat 1745 varṣe śrāvaṇamāse śukulapakṣe 14 ravivāre samāpta // śrīrāma // śrīśiva // śrīviṣṇuve namaḥ śrīśivāī //
fol. 36b
Comm:
vedeṣu ṣoḍaśamite samaye tu śukre
māse site gaṇayavāsarainduvāsara /
vārāṇasīsunagare na hi bhāgalekhī-
d vāsiṣṭasāravivṛti pravicārya kubdyā //
kāśyāṃ vāsiṣṭasārasya vivṛtir yā mayā kṛtā /
tayā brahmasvarūpo 'sau prīyatāṃ narakesarī //
śrīmadgranthasaṅkhyā śatanavādhika viṃśatiślokasaṃyutā /
sadbhiḥ sākaṃ vicārya mayā vinirmitā nānyathā sumatinā //
fol. 3b
anutkīrṇeti yathā anutkīrṇā alikhiṭāpi sālabhañjikā puttalkā stambhe sthitaivāṃsatī kathaṃ likhyet tathā viśvam avidyamānam api brahmaṇi sthite tena viśvena hīnaṃ tatpadaṃ brahmapadaṃ nāsti yatheti eka evārthaḥ //
fol. 5b
saṃvat 1797 / kārtika vadi 30 guru vāwsare dīpāvalyāṃ likhitā rāvalaraghupatisutena rāvala ānanda rāmeṇa /
fol. 105a
saṃvat 1585 varṣe jyeṣṭa śudi 14 śukre senāpuravāstavya śrīgauḍajñātīya dave janārjanasutakraṣeṇa likhyate //
yādṛśaṃ pustake dṛṣṭaṃ tādṛśaṃ likhitaṃ mayā //
yadi śuddham aśuddhaṃ vā mama doṣo na dīyate
fol. 42b
vanāni dahato vahneḥ kṛṣer dāhane gauravam //
prapañcadhvaṃ sahetor hi śuktirūpyaṃ kiyadvidaḥ // brahmajānasya //
fol. 135a
saṃ 1779 samaye āṣāḍhavadi 5 kāśīmadhye gaṅgātaṭe lekhaḥ // śrī // granthasaṅkhyā 3500 // śrīḥ
fol. 13b
cha // cha // cha // saṃvat 1740 nā māghaśudī 6 śanau likhitaṃ samāptam // cha // cha //
fol. 46a
saṃ. 1895 āśvina śukla 2 gurau nāthurāmeṇa likhat svārthaṃ vā parāthaṃ amūpanagranāgaselyāṃ vidhiṣu śubhaṃ saccidānandasvarūpāya namaḥ
harameharasenaramenarasekaramekarase haralāyakahe
daramedarase parame parase varame varase varadāyakahe
taname tanase vaname vanase dharase dharase dharayāya kahe
mome mose tome tose jagame jagase jaganāyakahe