fol. 3b
anutkīrṇeti yathā anutkīrṇā alikhiṭāpi sālabhañjikā puttalkā stambhe sthitaivāṃsatī kathaṃ likhyet tathā viśvam avidyamānam api brahmaṇi sthite tena viśvena hīnaṃ tatpadaṃ brahmapadaṃ nāsti yatheti eka evārthaḥ //
fol. 3b
anutkīrṇeti yathā anutkīrṇā alikhiṭāpi sālabhañjikā puttalkā stambhe sthitaivāṃsatī kathaṃ likhyet tathā viśvam avidyamānam api brahmaṇi sthite tena viśvena hīnaṃ tatpadaṃ brahmapadaṃ nāsti yatheti eka evārthaḥ //
fol. 5b
saṃvat 1797 / kārtika vadi 30 guru vāwsare dīpāvalyāṃ likhitā rāvalaraghupatisutena rāvala ānanda rāmeṇa /
fol. 105a
saṃvat 1585 varṣe jyeṣṭa śudi 14 śukre senāpuravāstavya śrīgauḍajñātīya dave janārjanasutakraṣeṇa likhyate //
yādṛśaṃ pustake dṛṣṭaṃ tādṛśaṃ likhitaṃ mayā //
yadi śuddham aśuddhaṃ vā mama doṣo na dīyate
fol. 42b
vanāni dahato vahneḥ kṛṣer dāhane gauravam //
prapañcadhvaṃ sahetor hi śuktirūpyaṃ kiyadvidaḥ // brahmajānasya //
fol. 135a
saṃ 1779 samaye āṣāḍhavadi 5 kāśīmadhye gaṅgātaṭe lekhaḥ // śrī // granthasaṅkhyā 3500 // śrīḥ
fol. 13b
cha // cha // cha // saṃvat 1740 nā māghaśudī 6 śanau likhitaṃ samāptam // cha // cha //
fol. 46a
saṃ. 1895 āśvina śukla 2 gurau nāthurāmeṇa likhat svārthaṃ vā parāthaṃ amūpanagranāgaselyāṃ vidhiṣu śubhaṃ saccidānandasvarūpāya namaḥ
harameharasenaramenarasekaramekarase haralāyakahe
daramedarase parame parase varame varase varadāyakahe
taname tanase vaname vanase dharase dharase dharayāya kahe
mome mose tome tose jagame jagase jaganāyakahe
fol. 40b
śrī paramātmane tubhyaṃ namaḥ // saṃvat 1843 nā varaṣe srāvaṇa puruṣottamamāse sakalapakṣe tithi navamyāṃ vārasome śrīvedāntasāraṭīkā likhyate / paṭhanārthi vaiṣṇava rugha(raghu)nāthadāsa lekhanārthi vaiṣṇava raghunāthadāsa śrī suratamadhye mo adharaparanī moṭīserī //
fol. 143a
māsottamamāse asāḍhamāse śuklapakṣe tithau somavāsare // saṃvat 1824 //
śrīḥ rāmajī //
fol. 43b
namaḥ puṃse purāṇāya pūrṇānandāya viṣṇave //
nirastanikhiladhvāntatejase viśvahetave //
saṃvat 1677 varṣe phālguṇavada 9 dane pātanavāstavya moḍhajñātiyabhaṭhaudhavasuta rāmacandralikhitaṃ śubhaṃ bhavatu kalyāṇam astu /
Then follow three stray verses..