Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 5811-5820 of 5923
Download CSV
  • Post-colophon of MS Pune BORI 583-1886-92

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 583-1886-92
    Work:
    Yogavāsiṣṭhasāravivṛti
    Extract text:

    fol. 3b

    anutkīrṇeti yathā anutkīrṇā alikhiṭāpi sālabhañjikā puttalkā stambhe sthitaivāṃsatī kathaṃ likhyet tathā viśvam avidyamānam api brahmaṇi sthite tena viśvena hīnaṃ tatpadaṃ brahmapadaṃ nāsti yatheti eka evārthaḥ //

  • Post-colophon of MS Pune BORI 586-1886-92

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 586-1886-92
    Work:
    Laghuvākyavṛtti
    Extract text:

    fol. 5b

    saṃvat 1797 / kārtika vadi 30 guru vāwsare dīpāvalyāṃ likhitā rāvalaraghupatisutena rāvala ānanda rāmeṇa /

  • Post-colophon of MS Pune BORI 59-1872-73

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 59-1872-73
    Work:
    Sahasranāmabhāṣya
    Extract text:

    fol. 105a

    saṃvat 1585 varṣe jyeṣṭa śudi 14 śukre senāpuravāstavya śrīgauḍajñātīya dave janārjanasutakraṣeṇa likhyate //

    yādṛśaṃ pustake dṛṣṭaṃ tādṛśaṃ likhitaṃ mayā //

    yadi śuddham aśuddhaṃ vā mama doṣo na dīyate

  • Post-colophon of MS Pune BORI 592-1886-92

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 592-1886-92
    Work:
    Vedāntaparibhāṣā
    Extract text:

    fol. 42b

    vanāni dahato vahneḥ kṛṣer dāhane gauravam //

    prapañcadhvaṃ sahetor hi śuktirūpyaṃ kiyadvidaḥ // brahmajānasya //

  • Post-colophon of MS Pune BORI 593-1886-92

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 593-1886-92
    Work:
    Śikhāmaṇi on Dharmarājādhvarīndra's Vedāntaparibhāṣā
    Extract text:

    fol. 135a

    saṃ 1779 samaye āṣāḍhavadi 5 kāśīmadhye gaṅgātaṭe lekhaḥ // śrī // granthasaṅkhyā 3500 // śrīḥ

  • Post-colophon of MS Pune BORI 595-1886-92

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 595-1886-92
    Work:
    Vedāntavilāsa
    Extract text:

    fol. 13b

    cha // cha // cha // saṃvat 1740 nā māghaśudī 6 śanau likhitaṃ samāptam // cha // cha //

  • Post-colophon of MS Pune BORI 597-1886-92

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 597-1886-92
    Work:
    Advaitapañcaratna
    Extract text:

    fol. 46a

    saṃ. 1895 āśvina śukla 2 gurau nāthurāmeṇa likhat svārthaṃ vā parāthaṃ amūpanagranāgaselyāṃ vidhiṣu śubhaṃ saccidānandasvarūpāya namaḥ

    harameharasenaramenarasekaramekarase haralāyakahe

    daramedarase parame parase varame varase varadāyakahe

    taname tanase vaname vanase dharase dharase dharayāya kahe

    mome mose tome tose jagame jagase jaganāyakahe

  • Post-colophon of MS Pune BORI 598-1886-92

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 598-1886-92
    Work:
    Subodhinī on Sadānanda Yogīndra's Vedāntasāra
    Extract text:

    fol. 40b

    śrī paramātmane tubhyaṃ namaḥ // saṃvat 1843 nā varaṣe srāvaṇa puruṣottamamāse sakalapakṣe tithi navamyāṃ vārasome śrīvedāntasāraṭīkā likhyate / paṭhanārthi vaiṣṇava rugha(raghu)nāthadāsa lekhanārthi vaiṣṇava raghunāthadāsa śrī suratamadhye mo adharaparanī moṭīserī //

  • Post-colophon of MS Pune BORI 602-1886-92

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 602-1886-92
    Work:
    Ratnaprabhā on Śaṃkara's Brahmasūtrabhāṣya
    Extract text:

    fol. 143a

    māsottamamāse asāḍhamāse śuklapakṣe tithau somavāsare // saṃvat 1824 //

    śrīḥ rāmajī //

  • Post-colophon of MS Pune BORI 605-1886-92

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 605-1886-92
    Work:
    Sanatsujātīyabhāṣya
    Extract text:

    fol. 43b

    namaḥ puṃse purāṇāya pūrṇānandāya viṣṇave //

    nirastanikhiladhvāntatejase viśvahetave //

    saṃvat 1677 varṣe phālguṇavada 9 dane pātanavāstavya moḍhajñātiyabhaṭhaudhavasuta rāmacandralikhitaṃ śubhaṃ bhavatu kalyāṇam astu /

    Then follow three stray verses..

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 581
  • 582
  • 583
  • 584
  • …
  • 593 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...