Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 5821-5830 of 5921
Download CSV
  • Post-colophon of MS Pune BORI 615-1884-87

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 615-1884-87
    Work:
    Bālabodha(saṃgraha)
    Extract text:

    fol. 8a

    śubhaṃ bhavatu // saṃvat 1584 varṣasya prathamaṃ ākhāḍa vadi caturthyāṃ tithau somadine dhavalakapure satyapurajñātīvyā rāmasutaguṇavantapaṭhanārthaṃ likhiteyam //

    kalyāṇaṃ bhūyāt śrīrāmāya namaḥ //

    eka eva hi bhūtātmā bhūte bhūteṣv avasthitaḥ /

    ekadhā bahudhā ceti dṛśyate jalacandravat //cha// śrīḥ//

  • Post-colophon of MS Pune BORI 623-1884-87

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 623-1884-87
    Work:
    Brahmasūtrabhāṣya
    Extract text:

    fol. 94b

    śrīgurudakṣiṇāmūrttaye namaḥ // śrīḥ śrīkāśīviśveśvarārpaṇam astu / rāghavānandasyedaṃ pustakam //

  • Post-colophon of MS Pune BORI 624-1884-87

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 624-1884-87
    Work:
    Brahmasūtrabhāṣya
    Extract text:

    fol. 88a

    rāghavānandasyedaṃ pustakam //

  • Post-colophon of MS Pune BORI 625-Viśrāma (i)

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 625-Viśrāma (i)
    Work:
    Śivatattvaviveka
    Extract text:

    fol. 107a

    sadāśivapadāmbhojasaktadhārappadīkṣitaḥ

    samagrahī samastānāṃ sāramicchaṃ trayīgirām /

    vibhaktārthaṃ viśveśvaramahimāparāyaṇam idam

    gabhīrai mīmāṃsād vayanayanivṛddhaiḥ sughaṭitam

    dhiyā kiñcitpūrvāparagativicārāvahi tathā

    vicinvanta...jaḥ suciram anugṛhṇantu vibudhāḥ //

    śrīr astu śubham bhavatu // cha // // cha // // cha //

  • Post-colophon of MS Pune BORI 627-1884-87

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 627-1884-87
    Work:
    Brahmasūtrabhāṣyaṭīkā
    Extract text:

    fol. 94a of 1st adhyāya

    śrīḥ// śubhaṃ bhavatu

  • Post-colophon of MS Pune BORI 628-1884-87

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 628-1884-87
    Work:
    Ratnaprabhā on Śaṃkara's Brahmasūtrabhāṣya
    Extract text:

    fol. 23b

    bhāṣyaratnaprabhāṃ śrīmaduttamaślokakiṅkaraḥ /

    kṛṣṇānandau likhatkṛṣṇatuṣṭyarthe kṛṣṇanoditaḥ //

    kaṃsadhvaṃsāya vai pusaṅgoṭṭadhvanekamānave /

    aprameya prakāśāya namaḥ pratyakṛsvadraviṃṇe //2//

    rāmarāma etc.

  • Post-colophon of MS Pune BORI 629-Viśrāma

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 629-Viśrāma
    Work:
    Paramārthasāravivaraṇam
    Extract text:

    fol. 66a

    śrīrāma śrīrāma śrīrāma

  • Post-colophon of MS Pune BORI 631-1884-87

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 631-1884-87
    Work:
    Tattvadīpana
    Extract text:

    fol. 58a

    gaṅgāyās tīram āstitya koṇḍopantasutāgrataḥ / janasthāne pañcavaṭyāṃ grantha /

  • Post-colophon of MS Pune BORI 632-1884-87

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 632-1884-87
    Work:
    Tattvadīpana
    Extract text:

    fol. 431a

    saṃvat 1642 varṣe vaiśākha vadi 11 bhaume likhitam // nṛsiṃhāśramasyedam pustakam // maṭhe sthāpitam / na kasyāpi sambandhaḥ / śrīr astu / śrībhṛgujñātīyadīkṣitakraṣṇāsuta jaśavantakena vivaraṇasya ṭīkāyās tatvadīpanasya pustakaṃ sampūrṇam alekhi / cha // paropakārāya //

    yādṛśaṃ pustake dṛṣṭaṃ tādṛśaṃ likhitaṃ mayā /

    yadi śuddham aśuddham vā mama doṣo na dīyate //

    lekhakasya pāṭhakānāṃ kalyāṇāni bhūyasuḥ

    yāvallavaṇasamudro yāvannakṣatramaṇḍito meruḥ /

    yāvaccandrādityo tāvad idaṃ pustakaṃ jayatu // 1 //

    śrī // śrī // śrī //

  • Post-colophon of MS Pune BORI 635-1886-92

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 635-1886-92
    Work:
    Bhaktirasāmṛtasindhu
    Extract text:

    fol. 75a

    gopālarūpaśobhāṃ dadhad api raghunāthabhāvavistārī /

    tuṣyatu sanātanātmā dakṣiṇabhāge sudhāmbunidheḥ //

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 582
  • 583
  • 584
  • 585
  • …
  • 593 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...