fol. 23b
bhāṣyaratnaprabhāṃ śrīmaduttamaślokakiṅkaraḥ /
kṛṣṇānandau likhatkṛṣṇatuṣṭyarthe kṛṣṇanoditaḥ //
kaṃsadhvaṃsāya vai pusaṅgoṭṭadhvanekamānave /
aprameya prakāśāya namaḥ pratyakṛsvadraviṃṇe //2//
rāmarāma etc.
fol. 23b
bhāṣyaratnaprabhāṃ śrīmaduttamaślokakiṅkaraḥ /
kṛṣṇānandau likhatkṛṣṇatuṣṭyarthe kṛṣṇanoditaḥ //
kaṃsadhvaṃsāya vai pusaṅgoṭṭadhvanekamānave /
aprameya prakāśāya namaḥ pratyakṛsvadraviṃṇe //2//
rāmarāma etc.
fol. 66a
śrīrāma śrīrāma śrīrāma
fol. 58a
gaṅgāyās tīram āstitya koṇḍopantasutāgrataḥ / janasthāne pañcavaṭyāṃ grantha /
fol. 431a
saṃvat 1642 varṣe vaiśākha vadi 11 bhaume likhitam // nṛsiṃhāśramasyedam pustakam // maṭhe sthāpitam / na kasyāpi sambandhaḥ / śrīr astu / śrībhṛgujñātīyadīkṣitakraṣṇāsuta jaśavantakena vivaraṇasya ṭīkāyās tatvadīpanasya pustakaṃ sampūrṇam alekhi / cha // paropakārāya //
yādṛśaṃ pustake dṛṣṭaṃ tādṛśaṃ likhitaṃ mayā /
yadi śuddham aśuddham vā mama doṣo na dīyate //
lekhakasya pāṭhakānāṃ kalyāṇāni bhūyasuḥ
yāvallavaṇasamudro yāvannakṣatramaṇḍito meruḥ /
yāvaccandrādityo tāvad idaṃ pustakaṃ jayatu // 1 //
śrī // śrī // śrī //
fol. 75a
gopālarūpaśobhāṃ dadhad api raghunāthabhāvavistārī /
tuṣyatu sanātanātmā dakṣiṇabhāge sudhāmbunidheḥ //
fol. 163a
śubhaṃ bhavatu //
fol. 163b Comm
saṃvat 1900 śāke 1765 āśvinaśukla 7 lipyakṛtaṃ śivabakasanvauvye pustakavala dejagī harītavālakī cha śubhaṃ bhavatu śrīr astuḥ //
fol. 30a
granthasaṅkhyā śloka 751 granthe
granthe bhaktirahasyākhye pramāṇam api budhyatām /
ekadaśottarāṇy eva saptaślokaśatāni ca /
ānandakandasanmūlamukundapadapañkajaṃ /
bande bṛṇdārakair badyavallabībālyaballabhaṃ
fol. 120a
bayīśabarṣ viteśahī // bars teso aur / tamau eha pūrṇabhayo sabagranth niśiri mor // 1 // chaupāī // mast rāmjī sādh virakt // tat śiṣya bhulā rāmjī yukt // tinko bhṛtya lāl puni hoī // aṅk saṃvāri like punisāī // 2 // śrīmaddāḍūpathī śrīmastu kalyāṇa
fol. 49a
śubham astu sarvajagatām /
śrīrāma rāma raghunandana rāma rāma śrīrāmarāmabharatāgraja rāmarāma /
śrīrāmarāmasītāpatirāmarāma śrīrāmarāmaśaraṇaṃ bhava rāmarāmaḥ //
Ends fol. 96b
prācīnabahujanmānuṣṭhitānabhisaṃhitaphalanityanaimittikakopārjitacittaprasādamahimnā sampannaviśvāsasya puruṣasya brahmāvāptau vidyāyāṃ ca tadaunmukhyalakṣaṇāyām icchāyāṃ satyā.........