fol. 2a
śrīr astu // kalyāṇam astu // śrīḥ // śrīḥ //
fol. 2a
śrīr astu // kalyāṇam astu // śrīḥ // śrīḥ //
fol. 117a
saṃvat 1799 caitramāse śuklapakṣe likhitaṃ caitrarāmeṇa // harilālasūnu// śrī (lost)
fol. 108b.
saṃvandhavārttikamūlaṭīkā samāptā // patra 108 //
fol. 31b
svapne śrīvyaṅkaṭeśasya sannidhau kṛpayā svayam /
śrīgandhābhayahastāṃsaḥ prādān mama mahāguruḥ // 1 //
grantham idaṃ samāpti //
fol. 11a
tatsat / athādhikaraṇa saṅkhyā // 193 // prathame 'dhyāye 40 dvi. 147 tṛtī. 67 catu. 39 tatra prathamādhyāyasya prathame pāde 11 dvi. 7 tṛtī. 14 catu. 8 dvitīya. pra. 12 dvi. 8 tṛ. 77 ca. 9 tṛtīya. pra. 6 dvi. 8 tṛ. 36 caturthasya. pra. 14 dvi. 11 tṛ. 6 ca. 8 ity adhikaraṇasaṅkhyā //cha//cha//cha//
fol. 51b
śrī 5 śubham astu saṃ 1803 kārtikakṛṣṇāṣṭamyāṃ gaurīdattākhyenālekhi / śubham astu / brahmaṇe namaḥ //
Ends fol. 35b
tathā jvalanatāpādīny agnyo 'dityādīnāṃ vratāni bhagnānvīty uktā vāyor abhagnavratatvaṃ nirdhāritam / sa yathaiṣā prāṇānāṃ madhyamaḥ prāṇaḥ sthiravrata evam etāsāṃ devatānāṃ vāyum locanti hy anyā devatā na vāyuḥ /
fol. 41 a
upendrāśrameṇa likhitvā śrīmajjyeṣṭhāya paramahaṃsāya vāmanasvāmine praṇapatya samarpitam astu / tatsad iti brahmārpaṇam astu //
fol. 44a
vedārthasaṅgraham imaṃ yadi pakṣapātam
tyaktā paṭhet sa paramātmavid eva martyaḥ /
ukto lilekha mathurādhipatir nijasya
pāṭhāya patra nicayeṣv ata eva sadyaḥ // 1 //
paṭhitottaramīmāṃsā vṛthā vedārthasaṅgrahaḥ /
anadhītottarā saiva vṛthā vedārthasaṅgrahaḥ // 2 //
fol. 39a
evam granthe granthasaṅkhyā śatasaptapañcādhikam /
dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ parīṣasvajāte //
tayor anyaḥ vibyalaṅkhadvasanaśrattanno abhicākasi //
// saṃvat 1871 śāke 1736 vyatīte kāle kārttike māsi sītetarapakṣe dvādaśī likhitam idaṃ pustakam // lekhakapāṭhakayoḥ śubhaṃ bhavatu //