Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 5841-5850 of 5921
Download CSV
  • Post-colophon of MS Pune BORI 656-1884-87

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 656-1884-87
    Work:
    Yatīndramatadīpikā
    Extract text:

    fol. 31b

    svapne śrīvyaṅkaṭeśasya sannidhau kṛpayā svayam /

    śrīgandhābhayahastāṃsaḥ prādān mama mahāguruḥ // 1 //

    grantham idaṃ samāpti //

  • Post-colophon of MS Pune BORI 656-1887-91

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 656-1887-91
    Work:
    Brahmasūtra
    Extract text:

    fol. 11a

    tatsat / athādhikaraṇa saṅkhyā // 193 // prathame 'dhyāye 40 dvi. 147 tṛtī. 67 catu. 39 tatra prathamādhyāyasya prathame pāde 11 dvi. 7 tṛtī. 14 catu. 8 dvitīya. pra. 12 dvi. 8 tṛ. 77 ca. 9 tṛtīya. pra. 6 dvi. 8 tṛ. 36 caturthasya. pra. 14 dvi. 11 tṛ. 6 ca. 8 ity adhikaraṇasaṅkhyā //cha//cha//cha//

  • Post-colophon of MS Pune BORI 658-1887-91

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 658-1887-91
    Work:
    Ratnaprabhā on Śaṃkara's Brahmasūtrabhāṣya
    Extract text:

    fol. 51b

    śrī 5 śubham astu saṃ 1803 kārtikakṛṣṇāṣṭamyāṃ gaurīdattākhyenālekhi / śubham astu / brahmaṇe namaḥ //

  • Post-colophon of MS Pune BORI 659-1887-91

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 659-1887-91
    Work:
    Ratnaprabhā on Śaṃkara's Brahmasūtrabhāṣya
    Extract text:

    Ends fol. 35b

    tathā jvalanatāpādīny agnyo 'dityādīnāṃ vratāni bhagnānvīty uktā vāyor abhagnavratatvaṃ nirdhāritam / sa yathaiṣā prāṇānāṃ madhyamaḥ prāṇaḥ sthiravrata evam etāsāṃ devatānāṃ vāyum locanti hy anyā devatā na vāyuḥ /

  • Post-colophon of MS Pune BORI 659-A-1882-83

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 659-A-1882-83
    Work:
    Pañcadaśīṭīkā
    Extract text:

    fol. 41 a

    upendrāśrameṇa likhitvā śrīmajjyeṣṭhāya paramahaṃsāya vāmanasvāmine praṇapatya samarpitam astu / tatsad iti brahmārpaṇam astu //

  • Post-colophon of MS Pune BORI 660-1884-87

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 660-1884-87
    Work:
    Vedārthasaṃgraha
    Extract text:

    fol. 44a

    vedārthasaṅgraham imaṃ yadi pakṣapātam

    tyaktā paṭhet sa paramātmavid eva martyaḥ /

    ukto lilekha mathurādhipatir nijasya

    pāṭhāya patra nicayeṣv ata eva sadyaḥ // 1 //

    paṭhitottaramīmāṃsā vṛthā vedārthasaṅgrahaḥ /

    anadhītottarā saiva vṛthā vedārthasaṅgrahaḥ // 2 //

  • Post-colophon of MS Pune BORI 661-1882-83

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 661-1882-83
    Work:
    Dvādaśamahāvākyavivaraṇa
    Extract text:

    fol. 39a

    evam granthe granthasaṅkhyā śatasaptapañcādhikam /

    dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ parīṣasvajāte //

    tayor anyaḥ vibyalaṅkhadvasanaśrattanno abhicākasi //

    // saṃvat 1871 śāke 1736 vyatīte kāle kārttike māsi sītetarapakṣe dvādaśī likhitam idaṃ pustakam // lekhakapāṭhakayoḥ śubhaṃ bhavatu //

  • Post-colophon of MS Pune BORI 661-1884-87

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 661-1884-87
    Work:
    Nyāyāmṛta
    Extract text:

    fol. 147b

    śubham astu //

    rāma // 6 // // 6 // rāma //

  • Post-colophon of MS Pune BORI 663 A-1887-91

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 663 A-1887-91
    Work:
    Tātparyaprakāśa
    Extract text:

    fol. 311a

    Comm:

    utpattiprakaraṇaṃ sampūrṇaṃ śubhaṃ samastamaṅgalāni bhavantu

    yadi hṛdayanivegāl lekhanībhrāntibhāvān-

    nayanacalanasaṅgāt ko 'tra śabdāvalambhāt /

    likhitam akṛtabudhyā yan mayā pustake 'smin

    karakṛtam aparādhaṃ kṣantum arhanti santaḥ //

    māghe śuklacaturdaśyāṃ bhaumavārīdine śubham //

  • Post-colophon of MS Pune BORI 663-1884-87

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 663-1884-87
    Work:
    Prameyaratnāvalī
    Extract text:

    fol. 12b

    śrīr bhūyāt //

    pustakam idaṃ trivādorlagnārāmasya paṭhanārthāya //

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 584
  • 585
  • 586
  • 587
  • …
  • 593 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...