fol. 72b
vāsudevo lilekhemāṃ nyāyakalpa(la)tāṃ dhiyā /
īśvare śrāvaṇe māsi daśamyāṃ bhṛguvāsare //1//
fol. 72b
vāsudevo lilekhemāṃ nyāyakalpa(la)tāṃ dhiyā /
īśvare śrāvaṇe māsi daśamyāṃ bhṛguvāsare //1//
fol. 158b
śubhā śake 1722 raudrināma saṃvatsare jyeṣṭha śuddha saptamī bhṛguvāre taddine samāptaḥ evaṃ saṅkhyā 4500 śubhaṃ bhavatu śrīpāṇḍuraṅgārpaṇam astu // cha //
fol. 43a
śrīrāmo jayati / saṃvat 1791 miti kārtika sudi 10 dityavāra likhitam idaṃ pustakam ajodhyāpraśādena pāṭha artha śrīvaiṣṇavarāmaratna śubham astu // // cha // // cha // // cha // // śrīrāma //
fol. 32b
śrīmadbhāṣyaprathamādhyāyasampūrṇa ḍhole narasiṃhācāryāñce
fol. 7a
saṃvat 1913 nā varṣe jaṃbudīpe bhrattakhaṇḍe surttavandre bhāvābāda kṛṣṇapakṣe saptami buddhavāre likhyate / śrīkṛṣṇāya namaḥ // śrīgovindāya namaḥ śrīrāma //
gurvantargataśrīlakṣmīnarasiṃhārpaṇam astu //
fol. 17a
saṃvat 1806 varṣe śrāvaṇasudi 10 bṛhaspatidine likhitvā /
dohā //
śrīdāmodaragosvāmi kauśuasthalaniju rāsa /
śrīmukundadāsake pāṭhahita likhīju vallabhadāsa // 1 //
śubhaṃ bhūyāt // śrīr astu // // śrī // cha //
fol. 31b (of the second set)
śrīmannimbādityabhagavatpādācāryebhyo namo namo etc.
fol. 37b
śrīnivāsārpaṇam astu //6//
śrīpramāṇasaṅgrahaḥ //
fol. 22a
evaṃ vairāgyādy aparokṣajñānāntasādhanaiḥ prasannaḥ parameśvaraḥ kīdṛśaṃ pumarthaṃ prayacchatīty āśaṅkāparihārāya karmakṣyādibhedabhinnamokṣasvarūpapratipādanāyāya caturthādhyāyaḥ pravṛttah // tatra karmakṣayākhyaphalapratipādakapāde 'py antaraṅgatvenāvaśya