fol. 29b
saṃvata 1734 varṣe mārgasīramāse śuklapakṣe ekādasī ravivāsare likhitaḥ //6//
fol. 29b
saṃvata 1734 varṣe mārgasīramāse śuklapakṣe ekādasī ravivāsare likhitaḥ //6//
fol. 11a
iti śrīveṅkaṭeśāya namaḥ / śrīrāmacandrāya namaḥ / lakṣmī namaḥ śake 1589 plavaṅgasaṃvatsare āṣāḍhavadi aṣṭamī budhavāra taddinalikhita samāptam // māyāvādakhaṇḍanaṃ samāptam / anantāryatanūjena prītaye harimadhvayoḥ // 11 //
fol. 76b
śrīr astu // śrīsitārāmo jayati // śrīḥ // śrīḥ //
fol. 63b
saṃvat 1741 saṃ māstu śubhamat // sumatī phāguna vadī catuddasī //
sa rāmagatitoharī śrīgaṇeśāya namaḥ // // rāmā tātā-
fol. 136a
saṃvat 1729 varṣe prathama śrāvaṇavadi daśanau likhitam // ṭha // śrīr astu // ṭha // // śubhaṃ bhavatu // // ṭha // // śrīrāma // //
166b
śrīmaddivyalakṣṃīnṛsiṃhārpaṇam astu // śrīr astu //
mādhavanāmnā śiṣyeṇa vedavyāsasutena ca /
santuṣṭaye satāṃ nityaṃ pustakaṃ likhitaṃ śubham // 1 //
jyeṣṭhaśuddhe plave saṃvat daśamyāṃ bhaumavāsare /
tatvanirṇaya iti khyātaṃ pustakaṃ likhitaṃ mayā //
tatvanirṇaya ṭīkā tu vedavyāsasya sūnunā /
nārāyaṇasya prītyarthaṃ likhite yuk śubhe dine //
fol. 104a
mati saṃvat 1855 varṣe jyeṣṭa 3 gurau // likhitam idaṃ pustakaṃ travāḍī prāṇajīvaṇena / brāhmaṇakrapārāmajīvācanārtham // śrīr astu // maṅgalam astu / śrī / 1/
fol. 62
saṃvat 1855 varṣe śāke 1720 pravarttaśuklanāma saṃvatsare māsa nāma prathama śrāvaṇavida pratipadā bhṛguvāsare / likhitam travāḍī prāṇajīvaṇena khambhāyacībrāhmaṇa kṛpārāmajīvācanārthaṃ likhitam / sairakoṭārīyāmadhye / śrīr astu //1// kalyāṇam astu // lekhakapāṭhakayor dīrghāyuḥ // śrīmaṅgalam astu // śrī //
fol. 80b
Followed by:
śrībhāgavatatattvānāṃ pradīpo 'yaṃ nirūpitaḥ /
śrīkṛṣṇacaraṇadvandve sadā tiṣṭatu dīpavat //1//
śrīmadbhāgavate dīpaḥ kṛto vallabhadīkṣitaiḥ /
vyāsavaiṣṇavadāsena likhito dīpatejanam //2//
sarvathā paṭhanīyaś ca vañcanīyaś ca sarvathā /
likhanīyaḥ prayatnena śrāvyaḥ sarvān sa vaiṣṇavān //
kṛṣṇapāde niruddhānāṃ sarvathā vallabhair janaiḥ /
samāśritya prayatnena vicāryaś ca punaḥ punaḥ //cha//
śrīkṛṣṇacaraṇakamalebhyo namaḥ /
śubhaṃ bhavatu / maṅgalaṃ lekhakaṃ ca etc.
fol. 32a
idaṃ pustakaṃ bhagavantamoreśvarātmajena likhitaṃ śake 1739 īśvaranāmasaṃvatsara bhādrapada vadi 13 taddina śrīpañcavaṭī śrīrāmasannidhau svārthaṃ paropakārārtham //
fol. 71b
samāptam iti // cha // cha // śrīgopījanavallabhāya namaḥ /
śrīkṛṣṇārpaṇam astu // lekhakapāṭhakayoḥ śubham bhūyāt /
cha // cha // śrīr astu //
etenāsmatkulapatiḥ śrīgopījanavallabhaḥ /
prīto 'stv asmāsu teneva pūrṇatākimihāsmaha // 1 //
saṃvat 1665 varṣe phālguṇamāse kṛṣṇapakṣe ekādaśyām tithau bhaumadine likhito 'yaṃ granthaḥ // cha //