gurvantargataśrīlakṣmīnarasiṃhārpaṇam astu //
gurvantargataśrīlakṣmīnarasiṃhārpaṇam astu //
fol. 17a
saṃvat 1806 varṣe śrāvaṇasudi 10 bṛhaspatidine likhitvā /
dohā //
śrīdāmodaragosvāmi kauśuasthalaniju rāsa /
śrīmukundadāsake pāṭhahita likhīju vallabhadāsa // 1 //
śubhaṃ bhūyāt // śrīr astu // // śrī // cha //
fol. 31b (of the second set)
śrīmannimbādityabhagavatpādācāryebhyo namo namo etc.
fol. 37b
śrīnivāsārpaṇam astu //6//
śrīpramāṇasaṅgrahaḥ //
fol. 22a
evaṃ vairāgyādy aparokṣajñānāntasādhanaiḥ prasannaḥ parameśvaraḥ kīdṛśaṃ pumarthaṃ prayacchatīty āśaṅkāparihārāya karmakṣyādibhedabhinnamokṣasvarūpapratipādanāyāya caturthādhyāyaḥ pravṛttah // tatra karmakṣayākhyaphalapratipādakapāde 'py antaraṅgatvenāvaśya
fol. 29b
saṃvata 1734 varṣe mārgasīramāse śuklapakṣe ekādasī ravivāsare likhitaḥ //6//
fol. 11a
iti śrīveṅkaṭeśāya namaḥ / śrīrāmacandrāya namaḥ / lakṣmī namaḥ śake 1589 plavaṅgasaṃvatsare āṣāḍhavadi aṣṭamī budhavāra taddinalikhita samāptam // māyāvādakhaṇḍanaṃ samāptam / anantāryatanūjena prītaye harimadhvayoḥ // 11 //
fol. 76b
śrīr astu // śrīsitārāmo jayati // śrīḥ // śrīḥ //
fol. 63b
saṃvat 1741 saṃ māstu śubhamat // sumatī phāguna vadī catuddasī //
sa rāmagatitoharī śrīgaṇeśāya namaḥ // // rāmā tātā-
fol. 136a
saṃvat 1729 varṣe prathama śrāvaṇavadi daśanau likhitam // ṭha // śrīr astu // ṭha // // śubhaṃ bhavatu // // ṭha // // śrīrāma // //