Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 5891-5900 of 5921
Download CSV
  • Post-colophon of MS Pune BORI 724-1884-87

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 724-1884-87
    Work:
    Bhāgavatatattvapradīpa
    Extract text:

    śrībhāgavatatattvānām pradīpo 'yaṃ nirūpitaḥ /

    śrīkṛṣṇacaranadvandve sadā tiṣṭhatu dīpavat //

    śrīmadbhāgavate dīpaḥ kṛto vallabhadīkṣitaiḥ /

    vyāsavaiṣṇavadāsena likhito dīpate janam //

    sarvathā paṭhanīyaś ca vañcanīyaś ca sarvathā /

    likhanīyaḥ prayatnena śrāvyaḥ sarvān ca vaiṣṇavān //

    kṛṣṇapāde niruddhānāṃ sarvathā vallabhair janai /

    samāśritya prayatnena vicāryaś ca punaḥ punaḥ //

    saṃvat 1855 varṣe prathamaśrāvaṇaśuklatṛtīyāyāṃ somavāsare 'yaṃ granthaḥ sampūrṇam // likhitam idam paustikaṃ pravāḍī prāṇajīvaṇena khambāyacī brāhmaṇakṛpārāmajī vācanārthaṃ likhitam // mitiḥ saṃ. 1855 varṣe prathama śrāvaṇasudī 3 some śrīr astu // maṅgalam astu // lekhakapāṭhakayoḥ dīrghāyu // śrī // śrī // śrīrāmacandrāya namo namaḥ // cha // śrī //

  • Post-colophon of MS Pune BORI 725A-1887-91

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 725A-1887-91
    Work:
    Bhagavadbhaktiratnāvalī
    Extract text:

    fol. 50b

    saṃvat 1745 varṣe māsānmāse āṣāḍhamāse śuklapakṣe tithau 9 bhaumadine lipīkṛtam //

    Then follows two stray verses.

  • Post-colophon of MS Pune BORI 726-1887-91

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 726-1887-91
    Work:
    Viṣṇorārādhanam
    Extract text:

    fol. 35b

    yādṛśaṃ pustake dṛṣṭam iti // saṃvat 1692 varṣe mārgaśīrṣamā...śuklapakṣe / puni tithau caturdaśī śanivāre thoholāi nagaryā miśrakṛṣṇadāsena likhitam iti / śrīr astu / śrīr astu / śubhaṃ bhavatu /

  • Post-colophon of MS Pune BORI 727-1887-91

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 727-1887-91
    Work:
    Bhaktirasāmṛtasindhu
    Extract text:

    fol. 174a

    rāmāṅkaśakragaṇite 1492 śāke gokulam adhiṣṭhitenāyam /

    bhaktirasāmṛtasindhur viṭankitaḥ kṣudrarūpeṇa //1//

    samāpto 'yaṃ bhaktirasāmṛtāsindhunāmā grantha iti jñeyam

    śāke 1713 virodhikṛt nāma saṃvatsare bhādrapade māsi kṛṣṇapakṣe ṣaṣṭḥyāṃ ravivāsare granthalekhanaṃ samāptam //

    śrīkṛṣṇaguṇagranthito bhaktirasādyaḥ priyaś ca bhaktānāṃ /

    bhaktirasāmṛtasindhur likhito nārāyaṇābhidhena //1//

    marudeśo 'pi hi daivāj jalam iva labdhaḥ sudurlabho granthaḥ /

    bhaktirasāmṛtasindhur mude 'stu racitaḥ sanātanātmanā //2//

    samāpto 'yaṃ bhaktirasāmṛtasindhuḥ / śrīrāma jayarāma jaya jaya rāma śrīkṛṣṇa jayakṛṣṇa jaya jaya kṛṣṇa //

    fol. 174b

    samāpto' yaṃ bhaktirasāmṛtasindhuḥ tacchlokasaṅkhyā 2025 patrāṇī //174//

  • Post-colophon of MS Pune BORI 728-1887-91

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 728-1887-91
    Work:
    Durgamasaṅgamanī on Rūpa Gosvāmin's Bhaktirasāmṛtasindhu
    Extract text:

    fol. 135b

    durgamasaṅgamanīyaṃ ṭīkā (136a) lalitā rasāmṛtāmbodheḥ /

    nārāyaṇāhvayena prītyā likhitāstu sā mude tu satāṃ //1//

    samāpteyaṃ ṭīkā // śrīkṛṣṇa...etc...//

  • Post-colophon of MS Pune BORI 735-1884-87

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 735-1884-87
    Work:
    Bhagavadbhaktiratnāvalī
    Extract text:

    fol. 26b

    saṃ 1852 bhādramāse śukle pakṣe 11 vaśyāṃ guruvāśare kāśīmadhe

  • Post-colophon of MS Pune BORI 739-1884-87

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 739-1884-87
    Work:
    Viṣṇubhakticandrodaya
    Extract text:

    fol. 133b

    anena prīyatāṃ devo bhagavān maṅgale...lakṣmīnṛsiṃhaḥ / pūrveṣām asya vayaṃ bhagnapṛṣṭi śirogrīvā etc.

    saṃvat 1496 varṣe śāke 1361 pravarttamāne siddhārtanāma saṃvatsare mahārāyaśrīśivadāsa rājye dala...śrīdehlājī pustakā likhāpitaṃ datvā brāhmaṇasya / ...aśvinivadi 14 ghaṭitā 155 apara āmāvāsyā budhadine pustakalikhitaleṣaka...grāme

  • Post-colophon of MS Pune BORI 74-1882-83

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 74-1882-83
    Work:
    Yogavāsiṣṭhasāravivṛti
    Extract text:

    fol. 41b

    Comm:

    kāśyāṃ vaśiṣṭasārasya vivṛtiṃ māyayā /

    brahmasvarūpo 'sau prāyaṃ tā narakesarī // 1 //

    yasya tṛṣṇā na viśrāntā etc.

    Then follows

    madgranthasaṅkhyā śatanavādhikaviṃśatiślokasaṃyuktasadbhiḥ / sākaṃ vicārya mayā vinirmitā nānyathā sumatita / iti śrīyogavaśiṣṭaṭīkāyāṃ samāpteti // saṃvat 1730 varṣe māgaseraśudi 11 laṣitam // cha // cha //

  • Post-colophon of MS Pune BORI 742-1884-87

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 742-1884-87
    Work:
    Haribhaktibhāskarodaya
    Extract text:

    fol. 57b

    śrīrāmo vijayate mitī saṃvat 1795 vai......pakṣe navamyāṃ śanivāsare karṇakuṇḍalapuryāṃ vai dhākṛṣṇo vyalīlikhata cirañjīva......

  • Post-colophon of MS Pune BORI 75-1882-83

    Extract kind:
    Post-colophon
    Manuscript:
    MS Pune BORI 75-1882-83
    Work:
    Yogavāsiṣṭhasāravivṛti
    Extract text:

    fol. 71a

    Comm:

    śrīr astu // saṃvat 1775 varṣe caitra sudi 2 buddhe la. pam. bhūlā viśveśvara śivo 'ham // śrī //

    Then follows a verse.

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 589
  • 590
  • 591
  • 592
  • …
  • 593 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...