fol. 26b
saṃ 1852 bhādramāse śukle pakṣe 11 vaśyāṃ guruvāśare kāśīmadhe
fol. 26b
saṃ 1852 bhādramāse śukle pakṣe 11 vaśyāṃ guruvāśare kāśīmadhe
fol. 133b
anena prīyatāṃ devo bhagavān maṅgale...lakṣmīnṛsiṃhaḥ / pūrveṣām asya vayaṃ bhagnapṛṣṭi śirogrīvā etc.
saṃvat 1496 varṣe śāke 1361 pravarttamāne siddhārtanāma saṃvatsare mahārāyaśrīśivadāsa rājye dala...śrīdehlājī pustakā likhāpitaṃ datvā brāhmaṇasya / ...aśvinivadi 14 ghaṭitā 155 apara āmāvāsyā budhadine pustakalikhitaleṣaka...grāme
fol. 41b
Comm:
kāśyāṃ vaśiṣṭasārasya vivṛtiṃ māyayā /
brahmasvarūpo 'sau prāyaṃ tā narakesarī // 1 //
yasya tṛṣṇā na viśrāntā etc.
Then follows
madgranthasaṅkhyā śatanavādhikaviṃśatiślokasaṃyuktasadbhiḥ / sākaṃ vicārya mayā vinirmitā nānyathā sumatita / iti śrīyogavaśiṣṭaṭīkāyāṃ samāpteti // saṃvat 1730 varṣe māgaseraśudi 11 laṣitam // cha // cha //
fol. 57b
śrīrāmo vijayate mitī saṃvat 1795 vai......pakṣe navamyāṃ śanivāsare karṇakuṇḍalapuryāṃ vai dhākṛṣṇo vyalīlikhata cirañjīva......
fol. 71a
Comm:
śrīr astu // saṃvat 1775 varṣe caitra sudi 2 buddhe la. pam. bhūlā viśveśvara śivo 'ham // śrī //
Then follows a verse.
fol. 33a
śrīmat naraharicakṣu gosāṃvi vyāsadattaṃ / śrīkāśināthāya namaḥ / śrīviśvanāthāya namaḥ / śrībhavāni namaḥ / ḍhuṇḍhirājāya namaḥ / śrīkālabhairavāya namaḥ / śrīr astu / śrīrāmacandrāya namaḥ /
fol. 76a:
pañcapādībhāṣyavyākhyā padmapādavinirmitā //
soraṭiviśvanāthena lekhitā jñānaprāpikā //1//
saṃvat 1894
fol. 7a
oṃ tat sat brahmārpaṇam astu // mama // rāma //
fol. 8b
śake 1711 saumya nāma saṃvatsare dakṣiṇāyane hemantaṛtau pauṣyamāse śuklapakṣe pañcamyāṃ induvāsare madhyānhavelāyāṃ bodhsāro 'yaṃ samāptaḥ //
śrīmadānandarāyāṇāṃ putro nārāyaṇābhidaḥ /
bodhasāraṃ samalikhat sadgranthaṃ svakareṇa hi //1//
śrīkṛṣṇajayarāmakāśīrājārpaṇam astu śubhaṃ bhavatu
śrīrāma jayarāma jayajaya rāma rāma
fol. 48a
śrīgopālārpaṇam astu /