fol. 33a
śrīmat naraharicakṣu gosāṃvi vyāsadattaṃ / śrīkāśināthāya namaḥ / śrīviśvanāthāya namaḥ / śrībhavāni namaḥ / ḍhuṇḍhirājāya namaḥ / śrīkālabhairavāya namaḥ / śrīr astu / śrīrāmacandrāya namaḥ /
fol. 33a
śrīmat naraharicakṣu gosāṃvi vyāsadattaṃ / śrīkāśināthāya namaḥ / śrīviśvanāthāya namaḥ / śrībhavāni namaḥ / ḍhuṇḍhirājāya namaḥ / śrīkālabhairavāya namaḥ / śrīr astu / śrīrāmacandrāya namaḥ /
fol. 76a:
pañcapādībhāṣyavyākhyā padmapādavinirmitā //
soraṭiviśvanāthena lekhitā jñānaprāpikā //1//
saṃvat 1894
fol. 7a
oṃ tat sat brahmārpaṇam astu // mama // rāma //
fol. 8b
śake 1711 saumya nāma saṃvatsare dakṣiṇāyane hemantaṛtau pauṣyamāse śuklapakṣe pañcamyāṃ induvāsare madhyānhavelāyāṃ bodhsāro 'yaṃ samāptaḥ //
śrīmadānandarāyāṇāṃ putro nārāyaṇābhidaḥ /
bodhasāraṃ samalikhat sadgranthaṃ svakareṇa hi //1//
śrīkṛṣṇajayarāmakāśīrājārpaṇam astu śubhaṃ bhavatu
śrīrāma jayarāma jayajaya rāma rāma
fol. 48a
śrīgopālārpaṇam astu /
fol. 24b
śubham astu // saṃvat 1753
bhādrapada śuklapakṣe tithau tṛtīyā gurudine //
fol. 37b
śake 1751 virodhī nāma saṃvatsare idaṃ pustakaṃ samāptam //
fol. 13a
sāṅkhyamate pradhānaṃ jagatkāraṇam / pātañjalamate pradhāneśvarau jagatkāraṇam / mīmāṃsakamate karaṇam / vedāntino mate īśvarajagatkāraṇam / sāṅkhyāpātañjalamīmāṃsā nyāyavaiśeṣikavedāntā ete āstikāḥ / vaibhāsikasautrā(n)tikamādhyamikayogācārya jai // cha // cha // sāmbeśvarārpaṇam astu // cha // idaṃ pustakaṃ narahāra bāḷāji seṇḍikareṇa likhitam // pustaka svāsaṅgat gharace ase // śivārpaṇam astu //
fol. 14a
saṃvat 1739 caitarvadi parī vā / līṣaṇasaṃmāptaṃ līkhitaṃ manoharasadāsavaiṣṇava svayaṃ vicāranārthaṃ nānyatprayojanaṃ he rāma tava dāso 'haṃ he rāma tubhyaṃ namaḥ
fol. 12b
ṣaṭpadajñātiraghuputrakeṇa rāmujīnā likhitam idam // lekhakapāṭhakayoḥ śubhaṃ bhavatu // śrīr astu //
śrī // śrī // śrī // śrī //