Basics
Text
Extract text
Begins: fol. 1b. Text-
śrīgaṇeśāya namaḥ //
svātmaikatatvaṃ paraṃ viśuddhaṃ satyaṃ svabodhaḥ gaganopamo 'haṃ /
cidātmabodhaṃ vimalaṃ viśuddhaṃ taṃ tattvabodhaḥ svayam eva bodhaḥ // 1 //
so 'haṃ deva iti śrutir nigaditaṃ cidbodham eko hariḥ /
pūrṇānandam anantam avyayakilaṃ sarvvātmakaṃ sarvvagaḥ // 2 // etc
fol. 2b
vaiṣṇavā viṣṇubhakta ca śaivāśivavimohitāḥ /
śāktikā kaulamārgeṇa yantramantrasamāśritāḥ // 1 // etc.
Ends. - fol. 9b
ahaṃ brahmeti mām dhyāyet mahāśūnyaṃ ca saṃsthitāḥ //
sarvvapūrṇam ātmānaṃ ca svayaṃ brahma na saṃśayaḥ // 39 //
bahudhātmanekasya kva pravirtti kva nivirtti kva //
brahmajñāna svayameva ātmabodhaprakāśakam // 40 //
pravirttir bahudhā loke nirvirttir naiva dṛśyate /
nivirttiś ca svayaṃ brahma na paśyati durātmani // 41 //