iti ācāryahariścandrakṛtau pa(pra)śiṣyopādhyāyakīyanyāse bheṣajacatuṣke dīrghajīvitīyaḥ prathamo'dhyāyaḥ/
- Extract kind:Colophon phraseManuscript:Work:Extract text:
- Extract kind:Colophon phraseManuscript:Work:Extract text:
(ā)ragvadhīyo nāma tṛtīyo'dhyāyaḥ//
- Extract kind:Colophon phraseManuscript:Work:Extract text:
iti pañcacatvāriṃśo'dhyāyassamāpta//
athāto'nnapānavidhim iti/ peyadravyaprasaṅgād annapānavidhyārabhya sambandha/ dravyarasavīryavipākanimittā kṣayasthānaprakopā doṣāṇā yasmāt bhavati tasmāt dravāṇyupadeśato'nnapānavidhim upadiśatu/
sṛṣṭi sarga sṛṣṭamityanārthāntaram/ vigata sṛṣṭa yayostau visṛṣṭau, bahūpurīṣāv ityartha / mūtrāpekṣa vā visṛṣṭatvam/ uka ca bhoje/
- Extract kind:Colophon phraseManuscript:Work:Extract text:
iti sauśrute śalyatantra'ntaraṅga śrīgayadāsakṛtāyāṃ nyāyacandrikāyāṃ pañjikāyāṃ garbhiṇīvyākaraṇaṃ nāma śārīre daśamodhyāyaḥ samapta iti /cha/cha/ śubhambhavatu lekakapāṭhakayoś ca/
- Extract kind:Colophon phraseManuscript:Work:Extract text:
iti śrīgomindabhagavatpādaviracite rasahṛdaye saṃkarabījajīrṇṇādhikāraś caturddaśaḥ paṭalaḥ || || (exp. 19t3–4)
- Extract kind:Colophon phraseManuscript:Work:Extract text:
saṃ 794 phālguṇa śu paṃcamī likhitaṃ vaṃlānihmayā śrītrivikrameṇa || śubhaṃ(exp.6b/4r7)
- Extract kind:Colophon phraseManuscript:Work:Extract text:
iti sumate mahātantre brahmāṇḍa parisamāptaḥ || (fol. *147v–2)
- Extract kind:Colophon phraseManuscript:Work:Extract text:
iti śrīsūryasiddhānte saurasūtrādhyāyaś caturddaśaḥ || 14 || samāptoyaṃ siddhāntaḥ ||
khakhaghanaśāke ravikṛyarāśyai(!) |
vilikhitavarṇaṃ nijapaṭhanārtham || 1 || śubham || (exp. 21b11–12) - Extract kind:Colophon phraseManuscript:Work:Extract text:
iti śrīvallāladaivajñātmajaśrīkṛṣṇadaivajñaviracite śrīpatibhaṭṭakṛtajātakapaddhaty udāharaṇe bhāvādhyāyodāharaṇaṃ || (fol. 9r3–4)
- Extract kind:Colophon phraseManuscript:Work:Extract text:
iti umāmaheśvarasaṃvāde svarodayaṃ samāptam || (fol. 20r4)