iti ācāryahariścandrakṛtau pa(pra)śiṣyopādhyāyakīyanyāse bheṣajacatuṣke dīrghajīvitīyaḥ prathamo'dhyāyaḥ/
- Extract kind:Colophon phraseManuscript:Work:Extract text:
- Extract kind:Colophon phraseManuscript:Work:Extract text:
(ā)ragvadhīyo nāma tṛtīyo'dhyāyaḥ//
- Extract kind:Colophon phraseManuscript:Work:Extract text:
iti pañcacatvāriṃśo'dhyāyassamāpta//
athāto'nnapānavidhim iti/ peyadravyaprasaṅgād annapānavidhyārabhya sambandha/ dravyarasavīryavipākanimittā kṣayasthānaprakopā doṣāṇā yasmāt bhavati tasmāt dravāṇyupadeśato'nnapānavidhim upadiśatu/
sṛṣṭi sarga sṛṣṭamityanārthāntaram/ vigata sṛṣṭa yayostau visṛṣṭau, bahūpurīṣāv ityartha / mūtrāpekṣa vā visṛṣṭatvam/ uka ca bhoje/
- Extract kind:Colophon phraseManuscript:Work:Extract text:
iti sauśrute śalyatantra'ntaraṅga śrīgayadāsakṛtāyāṃ nyāyacandrikāyāṃ pañjikāyāṃ garbhiṇīvyākaraṇaṃ nāma śārīre daśamodhyāyaḥ samapta iti /cha/cha/ śubhambhavatu lekakapāṭhakayoś ca/
- Extract kind:Colophon phraseManuscript:Work:Extract text:
iti śrīgomindabhagavatpādaviracite rasahṛdaye saṃkarabījajīrṇṇādhikāraś caturddaśaḥ paṭalaḥ || || (exp. 19t3–4)
- Extract kind:Colophon phraseManuscript:Extract text:
|| śubham astu || jyeṣṭhakṛṣṇatrayosyā (!) khuhnu (!) samvat 814 ḥ || (7)
tvaṃ tila (!) sarvvadevānā (!) svakāñcanā...(8)
...muktistvaṃ maṅgalasya ca || (fol. 19r6–8) - Extract kind:Colophon phraseManuscript:Work:Extract text:
samvat 28 kārttikakṛṣṇadivāṣṭasyām || sarveṣu tantreṣu muddhṛtaṃ(!) sāraṃ laṅkāvatāraṃ pustakam iti ||
- Extract kind:Colophon phraseManuscript:Extract text:
iti śrīpārvatīparameśvarasaṃvāde kāśyapasaṃhitāyāṃ pūrvārddham samāptam || (page 180:1–3)
- Extract kind:Colophon phraseManuscript:Work:Extract text:
iti śrī godāvarītaṭavirājamānadhārāsūranivāsilakṣmaṇadevasūnunkāśinivāsmādhavadevaviracito nyāyasāraḥ samāptaḥ
- Extract kind:Colophon phraseManuscript:Work:Extract text:
f. 59v: iti śrī sauśrutīye āyurveda śāstre nidānasthānaṃ samāptaṃ// // sauśrute caṃdraṭenai<del resp="scribe">va</del>habhīṣak tīsaṭasūnunā// pāṭhaśuddhiḥ kṛtā taṃtre ṭīkām ālo<del resp="scribe">kya</del>jai<unclear>yya</unclear><lb/>ṭīṃ// śubhaṃ bhavatu// //kalyāṇam astu // // śrīnārāyaṇo jayatu // dhanvaṃtaraye namaḥ// <note>there follows an anukramaṇī of the nidānasthāna</note>