Incipit of MS Kathmandu NAK 6/1620

Extract
ID: 107603
Work: Svarodaya
Last update: 25.07.2020 - 09:34
Related Manuscripts
Extracted from manuscript: MS Kathmandu NAK 6/1620

śrīgurugaṇeśāya namaḥ || ||

haraphaṇimaṇiviṃbe vīkṣya vibaṃ svakīyaṃ

jhaṭiti parapuraṃdhrīsaṃgamaṃ śaṃkamānā ||

kim iti kim iti keyaṃ keyam tiy ugravāṇī

haratu duritajātaṃ māmakaṃ śrībhavānī || 1 ||

yatra svarodayapayonidhipārayāne

brahmā haro harir api prababhūva khinnaḥ ||

mohena tatra yad ahaṃ śiśur udyato [']smi

nūnaṃ tad atra caraṇau śaraṇau bhavānyāḥ || 2 ||

āsīd viśvaviśobhinirmalayaśo rāśau raghor anvaye

vikhyāto jayayakṣamallanṛpatir dātāvadātāśayaḥ ||

moraṃgaṃ mithilaṃ vijitya magadhaṃ gatvā ⟪gatvā⟫ gayāṃ pauruṣād

yo nepālam akaṇṭakam vyaracayaj jitvā nṛpān pārvvatān || 3 || (fol. 1v1–5)

Suggested citation: Rimal M. "Incipit of MS Kathmandu NAK 6/1620." Pandit. <panditproject.org/entity/107603/extract>. Updated on July 25, 2020 09:34 am IST.
Contributors: Madhusudan Rimal