Incipit of MS Kathmandu NAK 4/6682

Extract
ID: 107768
Last update: 05.08.2020 - 02:22
Related Manuscripts
Extracted from manuscript: MS Kathmandu NAK 4/6682

[[ śāko janma śako nitogatasamās tad vedabhāgapramā-

vārās te dviguṇā bhavaṃti ghaṭikā strighnā vināḍyas tu tāḥ

vārā yāta samāyutāḥ yaṃ nidi | inādyenānvitā saptabhiḥs

taṣya (!) seṣasamaṃ (!) bhaved dinamukhaṃ varṣapraveśe sphuṭaṃ ]]

yataḥ sā[[dhi]]taḥ || 4 ||

iti varṣapraveśasamaya (!) || tathā cānyaprakāreṇāha ||

athavā vā(2)ṇair yamaitarka5 | 2 | 6mitais tridhābdā

nighnākṛtā4ptā divasā[[dikaṃ]] bhavet ⟨tat⟩ (!) ||

grāhyaṃ sametaṃ (3) nijavārapūrvaiḥ

syād iṣṭaveśo hy athavā dinādyaṃ || 5 ||

māṇitthatājike ||

gatābda(4)vṛṃdāmunikhābhracaṃdraiḥ1007

nighnā nabhavyomagajaiś ca800 bhaktāḥ ||

tridhā phalaṃ vā(5)raghaṭīpalāni

syur janmavārādiyutāni tāni || 6 || (fol. 2r1–5)

Suggested citation: Rimal M. "Incipit of MS Kathmandu NAK 4/6682." Pandit. <panditproject.org/entity/107768/extract>. Updated on August 05, 2020 02:22 am IST.
Contributors: Madhusudan Rimal