Explicit of MS Kathmandu NAK 5/5781

Extract
ID: 112028
Last update: 09.11.2022 - 23:00
Related Manuscripts
Extracted from manuscript: MS Kathmandu NAK 5/5781

bālarogasya –
sarvāṅgaṃ mūrddhnikakṣe dve śoṇi dve pādabāhukam ||
piṭakaṃ darduraṃ kaṇḍū timiraṃ krami(!)saṃkulam ||
pūyaṃ raktaṃ śravati ca vedanaṃ śuṣka maṅgajam ||
vidāhaṃ śoṣamatyantaṃ bālakaṃ piccha picchalām ||
ete guṇavikārāś ca paityarūpaṃ samudbhavam ||
tat paityanāli nāśārthaṃ rālādi lehyakaṃ sadā ||
māsaṃ māsatrayaṃ nityaṃ bālapaityavināsanam ||
aśvagandhighṛtaṃ seved vila(!)ṃgādighṛtaṃ tathā ||
vākucīghṛtavikhyātaṃ bālakaṃ picchilaṃ haret || (page 179:5–14)

Suggested citation: Wujastyk D. "Explicit of MS Kathmandu NAK 5/5781." Pandit. <panditproject.org/entity/112028/extract>. Updated on November 09, 2022 11:00 pm IST.
Contributors: Dominik Wujastyk