Basics
Text
Extract text
fol. 1b
brahmābhinnaḥ prapañcaś ce(d brahma) dṛgviṣayaḥ katham /
brahmābhinnaḥ prapañcaś ced brahmavidviṣayaḥ katham //1//
ato bhedas tathā bhedaḥ śakyate vadituṃ katham /
iti cen na yayā brahma rūpyate tatprapañcayoḥ //2// etc.
Comm fol. 2a
atha brahmavādasya vivṛtiḥ //
yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī /
yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ //
iti vākyād brahmasvarūpaṃ brahmavidāṃ viṣayaḥ // asmadādīnāṃ tu aviṣayaḥ //
brahmabhinnaṃ ca asmadādīnāṃ viṣayaḥ // etc.