Basics
Text
fol. 1b
iha hi bhagavān bhāṣyakāraḥ śrīmacchaṅkarācāryanāmā dakṣināmūrttistotravyājena samastavedāntārtharahasyam āviṣcakāra daśabhiḥ padyabandhaiḥ // tacchiṣyeṇa ca viśvarūpācāṛyeṇa sureśvarāparanā(fol. 2a)mnā tatpadyaprabandhārthatatvaṃ tātparyato mānasollāsanāmnā vārttikātmanā sandarbheṇāviṣkṛtam // tam imaṃ granthaṃ yathāśakti vivṛṇomi // etc.
fol. 2a
Text
mangalaṃ diśatu me vināyako mangalaṃ diśatu me sarasvatī //
mangalaṃ diśatu me maheśvaro mangalaṃ diśatu me maheśvarī // 1 // etc.
fol. 5b Original verse
viśvaṃ darpaṇa--
fol. 6a
dṛśyamānanagarī tulyaṃ nijāntargatam //
paśyann ātmani māyajā bahir ivodbhūtaṃ yathā nidrayā //
fol. 7a Original verse
yaḥ sākṣātkurute prabodhasamaye syātmānam evādvayaḥ //
tasmai śrīgurumūrttaye nama idaṃ śrīdakṣināmūrttaye // 1 // etc.