Basics
Extract kind
Explicit
Manuscript
MS Suri BirbhumLib EAP_NEW_BDL_MSS_00013
Complete
Bengali
Text
Extract text
ity ārṣe rāmāyaṇe vālmīkīye ādikāvya caturvviṃśatisāhasryāṃ saṃhitāyāṃ <2>yuddhakāṇḍe mantrivākyaṃ nāma viṃśatitamaḥ sargaḥ || ❈ || śrījānakīnāthābhyāṃ namaḥ || 0 || śāke bāṇavasūdadhīnduvimite śrījānakījānakīnāthaśrīcaraṇāmbujāni vina<gap> vyalekhīṣake | netradvandva<3>mite mayā gurudine daḥ sundarakāṇḍakaṃ kāśīnāthamahīsureṇa ca satā cūḍāmaṇiśrīyujā || oṃ rāmāya namaḥ || śrīr astu <unclear>lekhake</unclear> || śrīrāmaḥ || śrīrāmaḥ || śrīrāmaḥ || rāmāya rāmacandrāya rāmabhadrāya vedhase | raghunāthāya nāthāya <4> sītāyāḥ pataye namaḥ ||
Odds and Ends
More facts
Fol. 161v