Basics
Extract kind
                              Explicit
          Manuscript
                              
                        
                    
                    
                        MS Suri BirbhumLib EAP_NEW_BDL_MSS_00013
                    
                
                            
                            
                                    
  
                            
            
Complete
            Bengali
          Text
Extract text
                              ity ārṣe rāmāyaṇe vālmīkīye ādikāvya caturvviṃśatisāhasryāṃ saṃhitāyāṃ <2>yuddhakāṇḍe mantrivākyaṃ nāma viṃśatitamaḥ sargaḥ || ❈ || śrījānakīnāthābhyāṃ namaḥ || 0 || śāke bāṇavasūdadhīnduvimite śrījānakījānakīnāthaśrīcaraṇāmbujāni vina<gap> vyalekhīṣake | netradvandva<3>mite mayā gurudine daḥ sundarakāṇḍakaṃ kāśīnāthamahīsureṇa ca satā cūḍāmaṇiśrīyujā || oṃ rāmāya namaḥ || śrīr astu <unclear>lekhake</unclear> || śrīrāmaḥ || śrīrāmaḥ || śrīrāmaḥ || rāmāya rāmacandrāya rāmabhadrāya vedhase | raghunāthāya nāthāya <4> sītāyāḥ pataye namaḥ ||
Odds and Ends
More facts
          Fol. 161v