Basics
Extract kind
Explicit
Manuscript
MS Suri BirbhumLib EAP_NEW_BDL_MSS_00014
Complete
Bengali
Text
Extract text
yathā deveṣu sarvveṣu rāmo devīṣu jānakī | evaṃ sarvveṣu śāstreṣu rāmāyaṇam idaṃ tathā | etad ākhyānam avyagraḥ sabhaviṣyottaraṃ dvijaḥ | cakre pracetasaḥ putro vā<2>lmīkir bhagavān ṛṣiḥ || 0 || ity ārṣe rāmāyaṇe vālmīkīye ādikāvye caturvviṃśatisāhasryāṃ saṃhitāyām uttarakāṇḍe śatādhikaḥ saptadaśaḥ sargaḥ || 0 || samāptam idam utta<3>rakāṇḍaṃ samāpteyaṃ rāmāyaṇasaṃhiteti || 0 || oṃ rāmalakṣaṇasītābhyo namaḥ || 0 || vālmīkimunaye namaḥ || || ||
Odds and Ends
More facts
Fol. 236r1-3 (folio is paginated as 238)