Basics
Text
Ends: fol. 18b:
locanāṅgakharasendusasmite śālivāhanaśakād gatābdake //
paukhamāsya sitapakṣasaṃsthitaikādaśītithiyute bhṛgau dine //
śrīmanmahāmadhyapurādhivāsaḥa śrīṭīlakottaṃsakulaprasūtaḥ /
granthaṃ ca govindavilāsasaṃjñaṃ govindarāmo viśadīcakāra // 1//
tuṣyantu santaḥ prabhacodayārhā vedāntasārārthanirūpaṇena //
bālasya sañjalpam iva kṣamadhvaṃ jñātvā mahīyaḥ kila sāhasaṃ me // 2//
dānaṃ kṛpājantuṣu vāsudeve bhaktiḥ parā bhāgāvatasya saṅgaḥ
svācāraśuddhir vinayo viveka ete padārthā bhuvi sārabhūtāḥ // 1 //
śatamakhapūjitapādaṃ śatapathamanaso py agocarākāraṃ /
vikasitajalaruhanetraṃ sītāchāyāṅkamāśraye rāmam // 1 //
ekaṃ yajjanay atyanekatanubhṛtsasyānyajasraṃ mitho /
bhinnākāraguṇātikaiścidapi vā noptaṃ na siktaṃ jalaiḥ //
kālenāpi na jīryate hutabhujā nādahyate svidyate /
nādbhis tatsakalasya bījamasakṛdbhrahmābhidhaṃ dhīmahi // 1 //
// śrī // // śrī // śrī // śrīrastu // kalyāṇam astu //
fol. 19b
śrī // saṃvatsa … // śrī // // śrī // // śrī //
samvatsarāṣṭādaśaśatāṅkītacatvāriṃśatame 'bde yāmyāyanage ravau mahāmāṅgalyaprade māsottamanabhamāsyasitetarapakṣe pañcamyāṃ devejyavāsare ṭolakajñātydbhavena bhadāvaṭaṅkeṇa vaṃśīdharātmajena moralidhareṇa liṣito 'yaṃ granthaḥ govindavilāsākhyaḥ śubhaṃ bhavatu // // śrīr astu // kalyāṇam astu // śrī //