Basics
Text
Begins: fol. 1b
oṃ //
nirvikalpasamādhāne jīvanmuktai yad īkṣyate //
tad ahaṃ tatvam advaitam avāṅmanasagocaram // 1//
svayambhūbrahmaprabhṛtipūrvācāryān nato 'smyahaṃ //
yeṣāṃ saṃsmaraṇaṃ bhaktyā muktyādipuruṣārthadā // 2 //
jīvanmuktaṃ guruṃ natvā jīvanmutīchūbuddhaye //
jīvanmuktivivekasya dīpikā kriyate mayā // 3 //
svarūpamānasādhanaprayojanopakāribhiḥ //
vivecitāsti jīvato vimuktir atra vistarāt // 4 //
āpātato hi dṛṣto 'yaṃ prasanna iva bhāsate //
vicārito 'tigambhīro 'pyato vyākhyāmapekṣate // cha // cha //
iha kañcinmahābhāgyaśālinam anekajanmānuṣṭhitānuttamapuṣyopāsanāparipākavaśāt sādhanacatuṣṭayasampannam adhikāriṇam etc.
Ends: fol. 186 b
jīvanmuktivivekam ekam akhilaṃ tyaktvānyaśāstraṃ budho /
yadyācolayati śrutismṛtinayair āḍhayaṃ sudārḍhyaṃ dhiyaḥ //
labhyālabhyam adādibandhanam idaṃ svānandamagnaḥ sadā /
jīvanneva vimucyate paricite tatve samādhānataḥ // 2 //
śabdabrahmābdhim āloḍhya vidyāraṇyamahāmuniḥ //
imāni pañcaratnāni projjahāra satāṃ mude // 3 //
tāni muddhṛye sthitvā svābhiprāyāvabuddhaye //
mandānām avinindānaṃ bhi … nāmadīpayat // 4 //
jivanmuktavivekārthaṃ pañcaratnapradīpikā //
pañcaratneśvarasyaiva sannidhau tatpraṇodanāt // 5 //
pramāṇayuktisadratnakhacitā racitā mayā //
dayāguruvara[fol. 169a]syeyaṃ dhyeyaṃ citte manīṣibhiḥ // 6 //
antarmuktā bahirmuktā gurubhaktā yathārthataḥ //
viraktā anuraktāḥ syur asyāṃ kāśyāṃ yatheśvaraḥ // 7 //
garvārūḍhā mahāmūḍhā gūḍhā iva bhujaṅgamāḥ /
dveṣāviṣṭāḥ svārthanaṣṭāḥ na dṛṣṭā tair iyaṃ varam // 8 //
ata eva na deyeyaṃ tebhyo hibhyo yathā payaḥ //
pataṅgaviṣayā saṅgā imāṃ dṛṣṭuṃ na te kṣamāḥ // 9 // etc.
suvicārya mayā vāraṃ vāraṃ sāraṃ vicinvatā //
sāraṃ gṛhṇantvasāraṃ tu … … … // 11 //
na me 'sti grantharacanā vacanāpaṭutā satāṃ //
vinodāya mayādāya taducchiṣṭaṃ viḍambitam // 12//
tathāpi te kṛpāvantaḥ santaḥ santoṣam āpnuyuḥ // etc.
jīvanmuktivivekārtharatnadīpikyānayā //
jīvanmukto gurus tuṣṭvā jīvanmuktiṃ dadātu me //
svayambhūbrahmaprabhṛtipūrvācāryān nato 'smyahaṃ //
yeṣāṃ saṃsmaraṇaṃ bhaktyā muktyādipuruṣarthadam // 17 //