Basics
Text
Extract text
yadyapi bhagavatpādair evārthapañcakam abhihitaṃ tathāpi gambhīrayā sakṛt saṃkṣipya varṇitam iti tan mandaiḥ sukhena voddhuṃ śakyate tadartham idam ārabhyate atrārthapañcakaṃ nāma bhagavān harir īśvaraḥ śrīkṛṣṇas tadbhaktiḥ kṛpāphalaṃ bhaktābhaktivirodhino hyarthāḥ // uktaṃ ca śrīmadācāryacaraṇaiḥ /
upāsyarūpaṃ tadupāsakasya ca kṛpāphalaṃ bhaktirasas tataḥ param //
virodhino rūpam athaidāpter jñeyā ime 'rthā api pañca sādhubhiḥ // iti etc.
Ends: fol. 8b
śrutvāpi nāmamāhātmyaṃ yaḥ prītirahito 'dhamaḥ //
ahaṃ mameti paramo nāmni so 'pyaparādhakṛt //
prapannajanatānandakārakaṃ bhavatārakaṃ
hārakaṃ sarvaviprāṇāṃ śrīnimvārkam ahaṃ bhaje //1//