Basics
Text
fol. 1b: śriyaḥ sadānandaguṇaimṛtaṃ bhuje bhuje 'pyadoṣaṃ tadaśeṣaśaktibhiḥ //
viśeṣavāṇī mitam ātmano mudāmudāram īśaṃ priyaballavaṃ numaḥ // 1 //
sādhuprasādhitaguṇopaniṣatsakhībhi sūtragrahānusṛtakañcukivāci dakṣā /
vaṃśāgragāpi jayavāk śuci narttakīyaṃ cittaṃ jahāra tam apārakṛpaṃ namāmi // 2 //
ṛgupaniṣadadurgāt dūrayan yo 'rivargān / adhihari vijayādivyāpta evodapādi //
sa jayati yatirājaḥ sarga uccaivirājaḥ / paridhṛtajayasajñaḥ sarvavidyāsvabhijñaḥ // 3 //
śukena śāntyādiṣu vāṅmayeṣu vyāsena dhairyaṃ budhinopameyam //
manojaṇityāṃ manasāṃ hi patyā raghūttamākhyaṃ suguruṃ namāmi //4//
chandaḥ sāṅgamuraṅgamaṅgalagavīr jaiminyupajñaṃ mata / -vyāsodantam abūbudhac ca samadhād yo viśvanāthābhidhām //
dharme vyākṛtapūrṇadhīkṛtasadācārasmṛtivyākṛti / -vyājena praṇamāmi taṃ pitaram udbodhāya śabdārthayoḥ // 5 //
padādividyābahuvinniṣadyā adhyeṣitatvaiṣivarādyato 'ham /
namāmi taṃ vyāsa[p.52a]kulāvataṃsaṃ nārāyaṇācāryam athāgrajaṃ me //6//