Basics
Extract kind
                              Post-colophon
          Manuscript
                              
                        
                    
                    
                        MS Pune BORI 277-1892-95
                    
                
                            
                            
                                    
  
                            
            
Incomplete
            Devanagari
          Text
Extract text
                              fol. 34a
Comm:
yasya tṛṣṇā na viśrāntā dāridraṃ tasya vai dhruvam /
yasya tṛṣṇā hi viśrānta sa sukhī prāṇināṃ pṛabhuḥ // 1 //
iti śrīmahidharakṛte daśamaṃ prakaraṇam //
vedeṣu ṣoḍaśamite samaye tu śukle māse
ye tu śukle māse site gaṇyavāsara induvāsare /
vārāṇasī su nagare mahibhāgalekhī-
d vāsiṣṭasāravivṛtiṃ pravicārya budhdya // 1 //
kāśyāṃ vāsiṣṭasārasya vivṛti yā mayā kṛtā /
tayā brahmasvarūpo 'sau prīyatāṃ narakesarī // 2 //
śrīmadgranthasaṅkhyā dviśataśatanavādhikaṃ viṃśatiślokasaṃyutā / sadbhiḥ sākaṃ vicārya mayā vinirmitā nānyathā su mati nara //
iti śrīmadviśveśvaraviracitāyāṃ yogavāsiṣṭasāraṭīkāyāṃ samāpteti // cha // 1 // saṃvat 1763 tathi āsāḍa vadya dvādaśī 12 rāma rāma rāma yoga vāsiṣṭa śloka 990 patra 34