Basics
Extract kind
                              Explicit
          Manuscript
                              
                        
                    
                    
                        MS Suri BirbhumLib EAP_NEW_BDL_MSS_00014
                    
                
                            
                            
                                    
  
                            
            
Complete
            Bengali
          Text
Extract text
                              yathā deveṣu sarvveṣu rāmo devīṣu jānakī | evaṃ sarvveṣu śāstreṣu rāmāyaṇam idaṃ tathā | etad ākhyānam avyagraḥ sabhaviṣyottaraṃ dvijaḥ | cakre pracetasaḥ putro vā<2>lmīkir bhagavān ṛṣiḥ || 0 || ity ārṣe rāmāyaṇe vālmīkīye ādikāvye caturvviṃśatisāhasryāṃ saṃhitāyām uttarakāṇḍe śatādhikaḥ saptadaśaḥ sargaḥ || 0 || samāptam idam utta<3>rakāṇḍaṃ samāpteyaṃ rāmāyaṇasaṃhiteti || 0 || oṃ rāmalakṣaṇasītābhyo namaḥ || 0 || vālmīkimunaye namaḥ || || ||
Odds and Ends
More facts
          Fol. 236r1-3 (folio is paginated as 238)