Basics
Text
Extract text
Begins: fol. 1b
urṃ namaḥ śivāya // śrīgurudattātreyāya namaḥ //
ye gatā divasā puṃsāṃ dharmamokṣārthavarjjitaḥ //
na te punar ihāyānti viṣṇubhaktā yathā narāḥ // 1 //
īśvarānugrahād eva puṃsām advaitavāsanā //
mahadbhayaparitrāṇādvitrāṇam upajāyate // 2 //
yenedaṃ pūritaṃ sarvam ātmanyevātmanātmani //
nirākāraṃ kathaṃ vande hyabhinaṃ śivam avyayam // 3 // etc.
Ends: fol. 22a
vindati vindati na hi na hi mantraṃ chandolakṣaṇa na hi na hi tantraḥ /
samarasamagno bhāvitaṃ pūtaḥ palapitatattvaṃ paramavadhūtaḥ // 16 //
iti śrī dattātreyagorakṣasaṃvāde svātmasaṃvityupadeśe nirañjananāma saptamaṃ prakaraṇam // // 7 // //