Skip to main content

Main navigation

  • Home
  • Projects

User account menu

  • User
    • Sign up
    • Log in

User mobile menu

  • Login
  • Sign up

Search

Keywords
Advanced Search
Results: 61-70 of 603
Download CSV
  • Colophon phrase of 300-1899-1915

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 300-1899-1915
    Work:
    Rasābhivyañjikā
    Extract text:

    lakṣmīdharakaveḥ sūktiśarandambhojasaṃbhṛtaḥ
    advaitamakarando 'yaṃ vidvadbhṛṅgair nipīyatāṃ // 27 //

    Comm: lakṣmīdhara iti grantharttunāma sa cāsau kaviḥ sarvajñaḥ krāntadarśī
    tasya sūktaya eva śaradambhojāni taiḥ saṃbhṛtaḥ saṃpanno 'yaṃ sarvair anubhūyamono dvaitamakarandaḥ advaitaṃ brahmaiva rasaḥ //
    etam eva rasaṃ sākṣāl labdhvā dehī sanātanaṃ
    sukhī bhavati sarvatra nānyathā surapuṅgavā //
    iti brahmagītāvacanāt // vidvadbhṛṅgair vidvāṃsa eva bhṛṅgāḥ brahmarasajñātvāt tair nipīyatāṃ nitarām ātmajñānanivṛttiparyantaṃ punaḥ punaḥ sevyatāṃ //
    vicāryāpy āparokṣeṇa brahmātmānaṃ na vetti cet
    āparokṣyāvasānatvād bhūyo bhūyo vicārayet //
    iti śrībhāratītīrthavacanāt //
    yady apy atra pratiślokaṃ bahuvaktavyam asti tathāpi mandabuddhīnāṃ vyutpādanārthaṃ
    pravṛttena mayā granthakāṭhiṇyagauravabhayād uparataṃ//
    advaitamakarandasya rasābhivyañjikā kṛtā //
    svayaṃprakāśayatinā puruṣottamaśāsanāt //
    iti śrīmatparamahaṃsaparivrājakasvayaṃprakāśānandatīrthakṛtā
    advaitamakarandavyākhyā samāptā//

  • Colophon phrase of 301-1899-1915

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 301-1899-1915
    Work:
    Advaitasiddhi
    Extract text:

    iti matparamahaṃsaparivrājakācaryaśrīviśveśvarasarasvatīpūjyapādaśiṣyaśrīmadhusūdanasarasvatīviracitāyām advaitasiddhau muktinirūpaṇaṃ nāma caturthaḥ paricchedaḥ //

    saṃvat likhitaṃ vairāginandarāma svayaṃ vicāraṇārthaḥ // /// rāmarāma // rāmarāma /// rāmarāma

  • Colophon phrase of 302A-1899-1915

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 302A-1899-1915
    Work:
    Advaitāmṛta
    Extract text:

    iti śrīmatparamahaṃsaparivrājakācāryahariharasarasvatīśiṣyajagannāthasarasvatīviracite advaitāmṛte pañcamaḥ kavalaḥ //
    // samāptam idam ānandāspadaṃ bhavatu //

  • Colophon phrase of 303-1895-98

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 303-1895-98
    Work:
    Adhikaraṇamālā
    Extract text:

    iti śrīmatparamahaṃsaparivrājakācāryaśrībhāratītīrthamunipraṇītāyām adhikaraṇamālāyāṃ caturthādhyāyasya caturthaḥ pādaḥ saṃpūrṇaḥ samāptāś caturtho 'dhyāyaḥ // śrīkṛṣṇāya namaḥ //

  • Colophon phrase of 303-1899-1915

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 303-1899-1915
    Work:
    Anubhūtiprakāśa
    Extract text:

    ity anubhūtiprakāśe devavidyākhyo nāma viṃśodhyāyaḥ // 20 //

    (in a different hand and ink) // oṃ gaṇapataye namaḥ //

  • Colophon phrase of 304-1899-1915

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 304-1899-1915
    Work:
    Aṣṭaślokīvyākhyā
    Extract text:

    ity aṣṭaṣlokīvyākhyā // // śrīmate rāmānujāya namaḥ // // likhitaṃ śrīpuruṣottamakṣetre dakṣaṇapārśve // śrī //

  • Colophon phrase of 318-B-1899-1915

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 318-B-1899-1915
    Work:
    Avadhūtadattatrayāṣṭāvakrasaṃvāda
    Extract text:

    iti jīvanmuktyavasthācaturdaśakaṃ viṃśataprakaraṇam // 20 // avadhūtadattātraya aṣṭāvakrasaṃvāde sarvātmabrahmanirūpaṇaṃ nāma samāptaḥ //

  • Colophon phrase of 318-B-1899-1915

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 318-B-1899-1915
    Work:
    Avadhūtadattatrayāṣṭāvakrasaṃvāda
    Extract text:

    saṃvat 1764 āṣāḍhaśuklapañcamyāṃ candravāsare likhitam idaṃ rāmasingha rāmadhe svātmapaṭhanārthaṃ śubhaṃ bhūyāta //

    [Then follow some Hindi Songs.]

  • Colophon phrase of 3-1919-24

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 3-1919-24
    Work:
    Aparokṣānubhūti
    Extract text:

    iti śrīmatparamamahaṃsa … śaṅkarācāryaviracitā aparokṣānubhūtī samāptā //

    śrīdakṣiṇāmūrtir jayati // gabhastīstīsvarārpaṇam astu //

  • Colophon phrase of 349-1895-1902

    Extract kind:
    Colophon phrase
    Manuscript:
    MS Pune BORI 349-1895-1902
    Work:
    Advaitasiddhi
    Extract text:

    śrīvyāsaśaṅkara…(Lost)-reśvarapadmadāndredānttaśāstrasunibandha...satatam eva namāmi bhaktyā //

    siddhīnām iṣṭanaiṣkarmyabrahmagānām iyaṃ cirāt /

    advaitasiddhir adhunā caturthī samajāyata // //

Pagination

  • Previous Previous page
  • 1 First page
  • …
  • 6
  • 7
  • 8
  • 9
  • …
  • 61 Last page
  • Next Next page

Refine Results

  • Collection
  • Extract
  • Institution
  • Manuscript
  • Person
  • Site
  • Print
  • Work

..

Explore Pandit

  • Contact Us
  • About us
  • Login
Advanced Search

ADD CONTACT EMAIL

© Copyright 2024. panditproject.org - All Rights Reserved.

Privacy Policy

Terms of Use

License:

Sharing and remixing permitted under terms of the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

Search
Advanced Search

Modal title

Explanation
...