fol. 147b
śubham astu //
rāma // 6 // // 6 // rāma //
fol. 147b
śubham astu //
rāma // 6 // // 6 // rāma //
fol. 311a
Comm:
utpattiprakaraṇaṃ sampūrṇaṃ śubhaṃ samastamaṅgalāni bhavantu
yadi hṛdayanivegāl lekhanībhrāntibhāvān-
nayanacalanasaṅgāt ko 'tra śabdāvalambhāt /
likhitam akṛtabudhyā yan mayā pustake 'smin
karakṛtam aparādhaṃ kṣantum arhanti santaḥ //
māghe śuklacaturdaśyāṃ bhaumavārīdine śubham //
fol. 12b
śrīr bhūyāt //
pustakam idaṃ trivādorlagnārāmasya paṭhanārthāya //
fol. 28b
dasrarāmanagacandralakṣite vatsare hi vililekha vāmanaḥ
grantham āśu parituṣṭaye satāṃ pūrṇaprajñaguruvaryaśāsanāt //
śrīmannṛsiṃhārpaṇam astu / śrīmatpūrṇaprajñagurucaraṇebhyo namaḥ /
// cha // cha // śrīrāmacandro vijayate // cha // cha //
fol. 34a
Comm:
yasya tṛṣṇā na viśrāntā dāridraṃ tasya vai dhruvam /
yasya tṛṣṇā hi viśrānta sa sukhī prāṇināṃ pṛabhuḥ // 1 //
iti śrīmahidharakṛte daśamaṃ prakaraṇam //
vedeṣu ṣoḍaśamite samaye tu śukle māse
ye tu śukle māse site gaṇyavāsara induvāsare /
vārāṇasī su nagare mahibhāgalekhī-
d vāsiṣṭasāravivṛtiṃ pravicārya budhdya // 1 //
kāśyāṃ vāsiṣṭasārasya vivṛti yā mayā kṛtā /
tayā brahmasvarūpo 'sau prīyatāṃ narakesarī // 2 //
śrīmadgranthasaṅkhyā dviśataśatanavādhikaṃ viṃśatiślokasaṃyutā / sadbhiḥ sākaṃ vicārya mayā vinirmitā nānyathā su mati nara //
iti śrīmadviśveśvaraviracitāyāṃ yogavāsiṣṭasāraṭīkāyāṃ samāpteti // cha // 1 // saṃvat 1763 tathi āsāḍa vadya dvādaśī 12 rāma rāma rāma yoga vāsiṣṭa śloka 990 patra 34
fol. 631a
samāpto 'yaṃ gamat // śrīkṛṣṇārpaṇam astu // cha // cha // cha // śake 1723 durmatīnāma saṃvatsare bhādrapadakṛṣṇatrayodaśyāṃ saumyavāsare taddine śrīpāṇḍuraṅga caraṇasannidhau moreśvarasutahanumantena likhitaṃ svārthaṃ paropakārārtham //
// idaṃ pustakaṃ naragundopanāmakarasakhārāmanāyakasyedam //
fol. 632b.
iti sudhāṭippaṇyāṃ yadupatikṛta samāptam //
naragundopanāma-kṛṣṇasutasakhārāma nā. syedam //
fol. 429.b
bhagnapṛṣṭhakaṭigrīva tacca dṛṣṭir adhomukhaṃ /
kaṣṭena likhite granthaṃ yatnena paripālayet //1//
fol. 16a
tatsadbrahmārpaṇam astu oṃ 1786 raktākṣavatsare caitrakṛṣna pañcamyāṃ pūrṇaṃ lekhanam //69// ādau tāvat pratividhipurstakam aśuddhaṃ taduparitaḥ idam anekair likhitaṃ tatrāpi yāmadvayāt ato 'trāśuddhaṃ śodhayantu kṛpayā sudhiyaḥ //
śrīkṛṣṇārpaṇam astu // śubha bhavatu // 6// //6//
fol. 23a
//śrīr astu // 6// śrīrāmacandrārpaṇam astu //
Then follow the contents of the work.